________________
१७
चन्द्रप्रज्ञप्ति सूत्र सृरिए कण्णकलं णिवेढेइ एवइयं च णं अद्धं पुरओ गच्छइ, पुरओ गच्छमाणे मंडलकालं ण परिहवेइ, तेसि णं अयं विसेसे, तत्थ जे ते एवमासु-ता मंडलाओ मंडलं संकममाणे २ सूरिए कण्णकलं णिवेढेइ, एएणं णएणं णेयव्वं, णो चेव णं इयरेणं ॥ २० ॥ बिइयस्स पाहुडस्स बिइयं पाहुडपाहुडं समत्तं ॥ २.२ ॥ ____ता केवइयं ते खेत्तं सूरिए एगमेगेणं मुहत्तेणं गच्छद्द आहिताति वएडा ? तत्थ खल इमाओ चत्तारि पडिवत्तीओ पण्णत्ताओ, तं-तत्थ एगे एक्माहंसु-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्इ० एगे एवमाहंसु १ एगे पुणे एवमाहं-ता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ० एगे । एवमाहंसु २, एगे पुण एवमाहंसु-ता चत्तारि २ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ० एगे एवमाइंसु ३, एगे पुण एवमाहंसु-ता छवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ० एगे एवमाहंसु ४, तत्थ खलु जे ते एवमाइंसु-ताछ छ जोयणसहस्साई सूरिए एर.मेगेणं मुहुत्तेणं गच्छइ, ते एवमाहंसु-ता जया णं सूरिए सव्वभंतरं मंडलं उक्संकमित्ता चार चरह. तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमहत्ता राई भवइ, तंसि च णं दिवसंसि एगंजोयणसयसहस्सं अट्ठ य जोयणसहस्साइं तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उक्संकमित्ता चार चरइ त्या णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, तत्थ जे ते एवमाहंसु-ता पंच पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, ते एवमाहंसु-ता जया णं सूरिए सव्वन्भतरं मंडलं उवसंकमित्ता चारं चरइ, तहेव दिवसराइप्पमाणं, तंसि च णं दिवसंसि तावक्खेत्तं णउइजोयणसहस्साई, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तयाणं तं चेव राइंदियापमाणं, तंसि च णं दिवसंसि सढि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, तत्थ जे ते एवमाहंसु-ता चत्तारि २ जोयणसहस्साई गरिए एगमेगेणं मुहुत्तेणं गच्छइ, ते एवमाहंसु-ता जया णं सूरिए सव्वमंतरं मंडलं उपसंकमित्ता चारं चरइ तया णं दिवसराई तहेव, तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org