SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र चरइ, ता जया णं सूरिए अम्भितरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच २ जोयणसहस्साई दोण्णि य बावण्णे जोयणसए पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयरस मणूसस्स सीयालीसाए जोयणसहस्से हिं छण्णउईए य जोयणेहिं तेत्तीसाए य सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्टिहा छेत्ता दोहिं चुणियाभागेहि सूरिए चक्खुप्फासं हव्दमागच्छइ, तयाणं दिवसराई तहेव, एवं खलु एएणं उवाएणं णिकग्वममाणे सूरिए तयाणतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे २ अट्ठारस २ सट्ठिभागे जोयणस्स एगमेगे मंडले मुहत्तगई अभिवुड्डेमाणे २ चुलसीइं साइरेगाई जोयणाई पुरिसच्छायं णिवुट्टेमाणे २. सव्वबाहिरं मंडलं उपसंकमित्ता चारं चरइ, ता जया णं सूरिए सवबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं पंच २ जोयणसहस्साई तिण्णि य पंचुत्तरे जोयणसए पण्णरस य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं अट्ठहिं एक सेहिं जोयणसएहिं तसाए य साट्टभागेहिं जोयणस्स सूरिए चक्खुम्फास हव्वमागच्छइ, तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पढमे छम्मासे, एसणं पदमस्स छम्मासम्स पजवसाणे । से पविसमाणे सूरिए. दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच २ जोयणसहस्साई तिण्णि य चउरुत्तरे जोयणसए सत्तावण्णं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं णवहि य सोलेहिं जोयणसएहिं एगूणयालीसाए सट्ठिभागेहिं जोयणस्स सहि च एगट्टिहा छेत्ता सट्टिए चुणियामागे सूरिए चरखुप्पासं हव्दमागच्छ इ, तया णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरतसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई तिण्णि य चउत्तरे जोयणसए ऊयाल सं च सहिमागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स एगाहिगेहि बत्तीसाए जोयणसहस्सेहिं एक्कावण्णाए य सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगढिहा छत्ता तेवीमाए चुणियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छद, राइंदियं तहेव, एवं खलु एएणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे २ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy