SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १३ . चन्द्रप्रज्ञप्ति सूत्र . . . वाहल्लेणं अणियया आयामविखंभेणं परिक्खेवेणं आहिताति वएजा, तत्थ णं को हेऊ० त्ति वएजा ? ता अयण्णं जम्बूदीवे २ जाव परिक्खेवेणं०, ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयार्ल.सं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउई जोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरसजोयणसहस्साइं एगूणणउई जोयणाई किंचिविसेसाहिए परिक्खेवेणं०, तयाणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे मूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडलं उक्संकमित्ता चारं चरइ, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ. तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउइ. जोयणसहस्साइं छच पणयाले जोयणसए पणतीसं च एगट्ठिभागे जोयणस्स आयामविक्खभेणं तिण्णि जोयणसयसहस्साइं पण्णरस य सहस्साई एगं चउत्तरं जोयणसयं किंचिविसेसूणं परिक्खेवेणं०, तया णं दिवसराहप्पमाणं तहेक । से मिक्खा - .. माणे सूरिए दोच्चंपि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउइजोयणसहस्साई छच्च एकावण्णे जोयणसए णव य एगट्ठिभागा जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई पण्णरस य सहस्साइं एगं च पणर्वसं जोयणसयं परिक्खेवेणं पण्णत्ता, तया णं दिवसराई तहेव, एवं खलु एएणं णएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं उवसंकममाणे २ पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुहि अभिवड्डेमाणे २. अट्ठारस २ जोयणाई परिरयवुढि अभिवढेमाणे २ सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्ववाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागा जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए आयामविखंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारस सहस्साई तिण्णि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं०, तया णं उनकोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहत्ते दिवसे भवइ, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तसि बाहिराणंतरं. मंडलं उवसंकमित्ता चारं चरइ, ता जया णं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy