SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १४ चन्द्रप्रज्ञप्ति सूत्र मूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अड्यालीसं च एगढिभागे, जोयणस्स बाहल्लेणं एग जोयणसयसहस्सं उच्च चउप्पण्णे जोयणसए छब्बीसं च एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई अट्ठारससहस्साई दोणि य सत्ताणउए जोयणसए परिक्खेवेणं पणत्ता, तया णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ,ता जया णं सूरिए बाहिरं तच्चं मंडलं उक्संकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहरूलेणं एगं जायणसयसहस्मं छच्च अडयाले जोयणसए बावणं च एगट्ठिभागे जोयणम्स आयामविखंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारससहस्साई दोण्णि य अध्यणासीए जोयणसए परिक्खेवेणं पण्णत्ता, दिवसराई तहेव, एवं खलु एएणुवाए से पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं मंकममाणे २ पंच २ जोर्यणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुहि णिबुड्डेमाणे २ अट्ठारस जोयणाई परिरयवृद्धि णिबुड्ढेमाणे २ सब्वमंतरं मंडलं उवसंकमित्ता चारं चरइ,.ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहल्लेणं णवणउई जोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरस य सहस्साइं अउणाउइंच जोयणाइं किंचिविसेसाहियाई परिक्खेवेणं .पण्णत्ता,तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे, ता सव्वावि णं मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स बाहरूलेणं, सव्वावि णं मंडलंतरिया दो जोयणाई विक्खंभेणं, एस णं अद्धा तेसीयसयपडुप्पण्णो पंचदसुत्तरे जोयणसाए आहिताति वएजा, ता अभितराओ मंडलवयाओ बाहिरं मंडलवयं वाहिराओ वा० आअंतरं मंडलवयं एस णं अद्धा केवइयं आहिताति वएजा ? ता पंचदसुत्तरजोयणसए आहिताति वएजा, ता आभिंतराए मंडलवयाए बाहिरा मंडलवया बाहिराओं मंडलवयाओ आभितरा मंडलवया एस णं अद्धा केवइयं आहिताति वएज्जा ? ता पंचदसुत्तरे जोयणसए अडयालीसं च एगट्ठिभागे जोयणस्स आहिताति वएजा, ता अभितराओ मंडलवयाओ बाहिरमंडलवया बाहिराओ० अब्भंतरमंडलवया एस णं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy