SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १२ - चन्द्रप्रज्ञप्ति सूत्र साणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्म मंवच्छरस्स पजवसाणे ।।१६।। पढमस्स पाहुडस्स छठें पाहुडपाहुडं समत्तं ॥१.६।। ता कहं ते मंडलसंठिई आहिताति वएजा ? तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता सव्वावि णं मंडलक्या समचउरंससंठाणसंठिया पण्णत्ता एगे एवमासु १, एगे पुण एवमाहंसु-ता सदावि गं मंडलवया विसमचउरंससठाणसंटिया पण्णत्ता एगे एवमासु २, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया समचउक्कोणसंठिया पण्णत्ता एगे एवमासु ३, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया विसमचउक्कोणमंठिया पण्णत्ता एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया समचकवालसंटिया पण्णत्ता एगे एवमाहेसु ५, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया विसमचकवालसंठिया पाणता एगे एवमाहंसु ६, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलंवया चकचकवालसंठिया पण्णत्ता एगे एवमाइंसु ७, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवया छत्तागारसंठिया पण्णत्ता एगे एवमाहंसु ८, तत्थ जे ते एवमाइंसु-ता सव्वावि णं मंडलवया छत्तागारसंठिया पण्णत्ता एएणं गएणं णायचं, णो चेव णं इयरेहि, पाहुडगाहाओ भाणियव्वाओ ॥१७॥ पढमस्स पाहुडस्स सत्तमं पाहुडपाहुडं समत्तं ।।१-७॥ ___ता सव्वावि णं मंडलवया केवइयं बाहल्लेणं केवइयं आयामविस्खम्भेणं केवइयं परिक्खेवेणं आहिताति वएजा ? तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पण्णत्ताओ तंजहा-तत्थेगे एवमाहंसु-ता सव्वावि णं मंडलवया जोयणं बाहल्लेणं एगे जोयण• सहस्सं एगं च तेत्तीसं जोयणसयं आयामविक्खम्भेणं तिण्णि जोयणसहस्साइं तिण्णि य णवणउए जोयणसए परिक्खेवेणं पण्णत्ता एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता सव्वावि गं मंडलवा जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च चउतीसं जोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साई चत्तारि बिउत्तरे जोयणसए परिक्खेवेणं पण्णत्ता एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता० जोयणं बाहलेणं एग जोयणसहस्सं एमं च पणतीसं जोयणसयं आयामविक्खंभेणं तिणि जोयणसहस्साई चत्तारि य पंचुत्तरे जोयणसए परिक्खेवेणं पण्णत्ता एने एवमाहंसु ३, वयं पुण एवं वयामो-ता सव्वावि णं मंडलवया अडयालीसं च एगट्ठिभागे जोयणस्स Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy