SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ - चन्द्रप्रज्ञप्ति सूत्र T उवसंकमित्ता चारं चरइ, ता जया णं मूरिए आभंतरं तच्चं मंडलं उवर्मकमित्ता चारं चरइ तया णं पंच जोयणाई पणतसं च एगट्ठिभागे जोयणम्स दोहिं राइंदिएहिं विकंपइत्ता २ चारं चरइ, तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवह चरहिं एगट्ठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे २ दो २ जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइंदिएणं विकंपमाणे २ सव्वबाहिरं मंडलं उसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वभंतराओ मंडलाओ सव्वबाहिरं मंडलं उक्संकमित्ता चार चरइ तया णं सव्वभंतरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं पंचदंसुत्तरजोयणसए विकंपइत्तार चारं चरइ,तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पढमछम्मासे, एस णं पढमछम्मासस्स पनवसाणे,से य पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पदमसि अहोरत्तसि बाहिराणंतरं मंडलं उवमंकमित्ता चार चरई, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्सं एगेणं राइदिएणं विकंपइत्ता २ चारं चरइ, तया | अट्ठारसमुहत्ता राई भवइ दोहिं एगढिभागमुहत्तेहिं ऊणा, दुवालसमुहत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चंसि मंडलंसि उवसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइंदिएहिं विकंपइत्ता २ चारं चरइ, राइंदिए तहेव, एवं खल एएणुवाएणं पविसमाणे सूरिए तओऽणंतराओ तयाणंतरं च णं मंडलं संकममाणे २ दो २ जोयणाई अडयालीसं ज एगट्ठिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सयभंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्यबाहिराओ मंडलाओ सम्वन्भंतरं मंडलं उवसंकमित्ता चार चरह तया णं सव्वबाहिरं मडलं पणिहाय एगेण तेसीएणं राइंदियसरणं पंचदसुत्तरे जोयणसए विकंपइत्ता २ चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे, एस णं दोश्चरस छम्मासस्स प.व Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy