SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र सयं ओगाहित्ता चार चरइ, तया णं उत्तमकट्ठपत्ते उबकोसए अट्ठारसमुहत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एवं सञ्चबाहिरेवि, णवरं लवणसमुदं तिणि तीसे जोयणसए ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, गाहाओ भाणियव्वाओ ॥१५॥ पढमस्स पाहुडस्स पंचमं पाहुडपाहुडं समत्तं ।१-५॥ ___ता केवइयं(ते)एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ आहितेति वाजा ? तत्थ खल इमाओ सत्त पडिक्त्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसुता दो जोयणाई अद्धदुचत्तालीसं तेसीयसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ०एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता अड्डाइजाई जोयणाई एंगमेमेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ०एगे एवमाहंसु २,एगे पुण एवमाहंसु-ता तिभागूणाई तिण्णि जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ सरिए चारं चरइ० एगे एवमासु ३, एगे पुण एवमाहंसु-ता तिण्णि जोयणाई अद्धसीयालीसं च तेसीइसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चार चरइ० एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता अछुट्ठाई जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं घरह० एगे एवमाहंसु ५ एगे पुण एवमाहंसु-ता बरुभागूणाई चत्तारि जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ०एगे एवमाहंसु ६, एगे पुण एवमाहंसु-ता चत्तारि जोयणाई अद्धबावण्णं च तेसीइसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ० एगे एवमाहंसु ७ । वयं पुण एवं वयामो-ता दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगंमंडलं एगमेगेणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरइ०, तत्थ णं को हेऊति वएजा ? ता अयण्णं जंबूदीवे २ जाव परिक्खेवेणं पण्णत्ते, ता जया णं सूरिए सयभंतरं मंडलं उवसंकमित्ता चारं चरइ. तयाणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवद, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि आभितराणंतरं मंडलं उवसंकभित्ता चारं चरइ, ता जया णं सूरिए आभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता चारं चरइ, तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहे एगट्ठिभागमुहत्तर्हि ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिया। से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि आअिंतरं तच्चं मंडलं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy