SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र ____ता केवइयं ते दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ आहिताति वएजा? तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तं०-तत्थ एगे एवमाहंसुता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणमयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ...१, एगे पुण एवमाहंसु-ता एगंजोयणसहस्सं एगं च चउत्तीसं जोयणसयं दीवं वा समुई वा ओगाहित्ता सूरिए चार चरइ०एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चार चरइ०एगे एवमाहंसु २, एगे पुण एवमाहंसु-ताअवढं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ० एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता णो किंचि दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ.."५, तत्थ जे ते एवमाहंसु-ता एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु-ता जया णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबूदीवं २ एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता सूरिए चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया, दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सवबाहिरं मंडलं उसंकमित्ता चार चरइ तया णं लवणसमुदं एगं जायणसहस्सं एगं च तेत्तीस जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहत्ते दिवसे भवइ । एवं चोत्तीमं जोयणसयं । एवं पणतीसं जोयणसयं । तत्थ जे ते एवमाहंसु-ता अवझे दीवं वा समुदं वा ओगाहित्ता मूरिए चार चरइ, ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उपसंकनित्ता चारं चरइ तयाणं अवढं जंबूदीवं २ ओगाहित्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ, जहण्णिया दुवालसमुहुत्ता राई भवइ, एवं सव्वबाहिरएवि, णवरं अवढे लवणसमुदं, तया णं राइंदियं तहेव, तत्थ ज ते एवमाहंसु-ता णो किंचि दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु-ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं णो किंचि दीवं वा समुदं वा ओगाहित्ता सूरिए चार चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तहेव एवं सव्वबाहिरए मंडले णवरं णो किंचि लवणसमुदं ओगाहित्ता चारं चरइ, राइंदियं तहेव, एगे एवमाहंसु ५॥ १४॥ वयं पुण एवं वयामो-ता जया णं सूरिए सब्वमंतरं मंडलं उवसंकमिता चारं चरइ तयाणं जंबूदीवं २ असीयं जोयण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy