SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथम वर्ग - प्रथम अध्ययन - दीक्षा, तपाराधना और अनशन भावार्थ - छठे मास में छह-छह का निरन्तर तप करना । सत्तमं मासं सोलसमं सोलसमेणं अणिक्खित्तेणं तवोकम्मेणं दियद्वाणुक्कुडुए सूराभिमुहे, आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । भावार्थ - सातवें मास में सात-सात का तप करना । अमं मासं अट्ठारसमं अट्ठारसमेणं अणिक्खित्तेणं तवोकम्मेणं दियद्वाणुक्कुडुए सूराभिमुहे, आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडे । भावार्थ - आठवें मास में आठ-आठ का निरन्तर तप करना । नवमं मासं वीसइमं वीसइमेणं अणिक्खित्तेणं तवोकम्मेणं दियद्वाणुक्कुडुए सूराभिमुहे, आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य भावार्थ - नौवें मास में नौ-नौ की तपस्या निरन्तर करना । दसमं मासं बावीसाए बावीसइमेणं अणिक्खित्तेणं तवोकम्मेणं दियद्वाणुक्कुडुए सूराभिमुहे, आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । भावार्थ - दसवें मास में दस-दस की तपस्या निरन्तर करना । एकारसमं मासं चउवीसाय चउवीसइमेणं अणिक्खित्तेणं तवोकम्मेणं • दियाणुक्कुडुए सूराभिमुहे, आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाडे य भावार्थ - ग्यारहवें मास में ग्यारह - ग्यारह की तपस्या करना । बारसमं मासं छव्वीसाए छव्वीसइमेणं अणिक्खित्तेणं तवोकम्मेणं दियद्वाणुक्कुडुए सूराभिमुहे आयावणभूमीए, आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । भावार्थ - बारहवें मास में बारह बारह की तपस्या करना । तेरसमं मासं अट्ठावीसाए अट्ठावीसइमेणं अणिक्खित्तेणं तवोकम्मेणं Jain Education International For Personal & Private Use Only ह www.jainelibrary.org
SR No.004192
Book TitleAnuttaropapatikdasha Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2006
Total Pages86
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy