SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ उववाइय सुत्त चैत्यं पुत्रवती नारी ६१ चेई च मीनमेव च ६२। चैत्यं नरेन्द्रराज्ञी च ६३ चेई च मृगवानरो ६४॥ चैत्यं गुणवती नारी ६५ चेई च स्मरमन्दिरे. ६६। चैत्यं वर-कन्या नारी ६७ चेई च तरुणी-स्तनौ ६८॥ चैत्यं सुवर्ण-वर्णा, च ६९ चेई मुकुट-सागरौ ७०। चैत्यं स्वर्णा जटी चोक्ता ७१ चेई च अन्य-धातुषु ७२॥ चैत्यं राजा चक्रवर्ती ७३ चेई च तस्य याः स्त्रियः ७४। चैत्यं विख्यात पुरुषः ७५ चेई पुष्पमती-स्त्रियः ७६ ।। चेई ये मन्दिरं राज्ञः ७७ चैत्यं वाराह-संमतः ७८ । चेई च यतयो धूर्ताः ९९ चैत्यं गरुडपक्षिणि ८०। चेई च पद्मनागिनी ८१ चेई रक्त-मंत्रेऽपि ८२। चेई चक्षुर्विहीनस्तु ८३ चैत्यं युवक पुरुषः ८४॥ चैत्यं वासुकी नागः ८५ चेई पुष्पी निगद्यते ८६ । चैत्यं भाव-शुद्धः स्यात् ८७ चेई क्षुद्रा च घंटिका ८८।। चेई द्रव्यमवाप्नोति ८९ चेई च प्रतिमा तथा ९०। चेई सुभट योद्धा च ९१ चेई च द्विविधा क्षुधा ९२॥ चैत्यं पुरुष-क्षुद्रश्च ९३ चैत्यं हार एवं च ९४ । चैत्यं नरेन्द्राभरणः ९५ चेई जटाधरो नरः ९६॥ चेई च धर्म-वार्तायां ९७ चेई च विकथा पुनः ९८। चैत्यं चक्रपतिः सूर्यः ९९ चेई च विधि-भ्रष्टकम् १००। चैत्यं राज्ञी शयनस्थानं १०१ चेई रामस्य गर्भता १०२। चैत्यं श्रवणे शुभे वार्ता १०३ चेई च इन्द्रजालकम् १०४।। चैत्यं यत्यासनं प्रोक्तं १०५ चेई च पापमेव च १०६ । चैत्यमुदयकाले च १०७ चैत्यं च रजनी पुनः १०८॥ चैत्यं चन्द्रो द्वितीयः स्यात् १०९ चेई च लोकपालके ११०। चैत्यं रत्नं महामूल्यं १११ चेई अन्यौषधीः पुनः ११२॥ (इति अलंकरणे दीर्घ ब्रह्माण्डे सुरेश्वरवार्तिके प्रोक्तम् प्रतिमा चेइय शब्दे नाम ९० मो छ। चेइय ज्ञान नाम पांचमो छ। चेइय शब्दे यति-साधु नाम ७ मुं छे। पछे यथायोग्य ठामे जे नामे हुवे ते जाणवो। सर्व चैत्य शब्द ना आंक ५७, अने चेइयं शब्दे ५५ सर्व ११२ लिखितं पू० भूधर जी तत्शिष्य ऋषि जयमल नागौर मझे सं. १८०० चैत सुदी १० दिने) - जयध्वज पृष्ठ ५७३-७६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004190
Book TitleUvavaiya Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2005
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy