________________
३३७
स्थान ४ उद्देशक २ 000000000000000000000000000000000000000000000000000
छप्पन अंतरद्वीप वर्णन ___ जंबूहीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिण्णि तिण्णि जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पण्णत्ता तंजहा - एगूरुयदीवे, आभासियदीवे, वेसाणियदीवे, गंगोलियदीवे। तेसुणं दीवेसुचउव्विहा मणुस्सा परिवसंति तंजहा - एगूरुया, आभासिया, वेसाणिया, णंगोलिया । तेसिणं दीवाणं चउसु विदिसासु लवणसमुहं चत्तारि चत्तारि जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता तंजहा - हयकण्णदीवे, गयकण्णदीवे, गोकण्णदीवे, संकुलिकण्णदीवे । तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति तंजहा - हयकण्णा, गयकण्णा, गोकण्णा, संकुलिकण्णा । तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं पंच पंच जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता तंजहा - आयंसमुहदीवे, मेंढमुहदीवे, अओमुहदीवे, गोमुहदीवे । तेसुणं दीवेसु चउव्विहा मणुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवणसमुहं छ छ जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता तंजहा - आसमुहदीवे, हत्थिमुहदीवे, सीहमुहदीवे, वग्घमुहदीवे । तेसुणं दीवेसु मणुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवणसमुहं सत्त सत्त जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता तंजहा - आसकण्णदीवे, हत्थिकण्णदीवे, अकण्णदीवे, कण्णपाउरणदीवे। तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवणसमुहं अट्ठ जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता तंजहा - उक्कामुहदीवे, मेहमुहदीवे, विजुमुहदीवे, विजुदंतदीवे । तेसुणं दीवेसु मणुस्सा भाणियव्वा । तेसिणं दीवाणं चउसु विदिसासु लवणसमुहं णव णव जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता तंजहा - घणदंतदीवे, लट्ठदंतदीवे, गूढदंतदीवे, सुद्धदंतदीवे । तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति तंजहा - घणदंता, लट्ठदंता, गूढदंता, सुद्धदंता । जंबूहीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्ययस्स चउसु विदिसासु लवणसमुहं तिण्णि तिण्णि जोयणसयाई ओगाहित्ता एत्थणं चत्तारि अंतरदीवा पण्णत्ता तंजहा - एगूरुयदीवे,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org