SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ स्थान ३ उद्देशक ३ १९३ 000000000000000000000000000000000000000000000000000 उदक पौद्गल - उदक प्रधान पौद्गल-पुद्गलों का समूह-मेघ, उदक पौद्गल कहलाते हैं। तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेग्ज माणुस्सं लोगं हव्वमागच्छित्तए णो चेव णं संचाएइ हव्वमागच्छित्तए तंजहा - अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववण्णे से णं माणुस्सए कामभोए णो आढाइ, णो परियाणाइ, णो अटुंबंधइ, णो णियाणं पगरेइ, णो ठिइपकप्पं पगरेइ, अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववण्णे तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिव्वे संकंते भवइ, अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए जाव अज्झोववण्णे तस्स णं एवं भवइ, इयण्हिं ण गच्छं मुहत्तं , गच्छं, तेण कालेणं अप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, इच्चेएहिं तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए णो चेवणं संचाएइ हव्यमार्गच्छित्तए। तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसुइच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए, संचाएइ हव्वमागच्छित्तए, तंजहा - अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु अमुच्छिएं अगिद्धे अगढिए अणज्झोववण्णे तस्स णं एवं भवइ - अत्थि णं मम माणुस्सए भवे आयरिए इ वा, उवज्झाए इवा, पवत्ते इ वा, थेरेइ वा, गणी इवा, गणहरे इवा, गणावच्छेए इवा, जेसिं पभावेणं मए इमा एयारूवा दिव्वा देविड्डी, दिव्या देवजुई, दिव्वे देवाणुभावे, लद्धे पत्ते अभिसमण्णागए तं गच्छामि णं ते भगवंते वंदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि, अहुणोववण्णे देव देवलोएसु दिव्येसु कामभोएसु अमुच्छिए जाव अणज्झोववण्णे तस्स णं एवं भवइ, एस णं माणुस्सए भवे णाणी इ वा, तवस्सी इ वा, अइदुक्करदुक्करकारए तं गच्छामि णं ते भगवंते वदामि णमंसामि जाव पज्जुवासामि, अहुणोववण्णे देवे देवलोएसु जाव अण'झोववण्णे, तस्स णं एवं भवइ अस्थि णं मम माणुस्सए भवे मायाइ वा जाव सुण्हाइ वा तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एयारूवं दिव्वं देविड्डी, दिव्वं देवजुई, दिव्वं देवाणुभावं, लद्धं पत्तं अभिसमण्णागयं, इच्चेएहिं तिहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए संचाएइ हव्वमागच्छित्तए॥ ९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004186
Book TitleSthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2008
Total Pages474
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy