SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ समवाय १४ ६५ अग्गेणियस्स णं पुव्वस्स चउहस वत्थू पण्णत्ता । समणस्स भगवओ महावीरस्स चउद्दस समण साहस्सीओ उक्कोसिया समण संपया होत्था । कम्मविसोहिमग्गणं पडुच्च चउद्दस जीव टाणा पण्णत्ता तंजहा - मिच्छदिट्ठी, सासायणसम्मदिट्ठी, समामिच्छदिट्ठी, अविरय सम्मदिट्ठी, विरयाविरए, पमत्तसंजए, अप्पमत्तसंजए, णियट्टिबायरे, अणियट्टिबायरे, सुहमसंपराए, उवसमए वा खवए वा उवसंतमोहे खीणमोहे, सजोगीकेवली, अजोगीकेवली। भरहेरवयाओ णं जीवाओ चउद्दस चउद्दस जोयणसहस्साइं चत्तारि य एगुत्तरे जोयणसए छच्च एगूणवीसे भागे जोयणस्स आयामेणं पण्णत्ते। एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स चउद्दसरयणा पण्णत्ता तंजहा - इत्थी रयणे, सेणावइ रयणे, गाहावई रयणे, पुरोहिय रयणे, वहुई रयणे, आस रयणे, हत्थी रयणे, असि रयणे, दंड रयणे, चक्क रयणे, छत्त रयणे, चम्म रयणे, मणि रयणे, कागिणी रयणे। जंबहीवे णं दीवे चउद्दस महाणईओ पुव्वावरेण लवणसमुदं समुप्पेंति तंजहा - गंगा सिंधू रोहिया रोहियंसा हरी हरिकंता सीया सीओदा णरकांता णारीकांता सुवण्णकूला रूप्पकूला रत्ता रत्तवई । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं चउद्दस पलिओवमाई ठिई पण्णत्ता। पंचमीए णं पुढवीए अत्थेगइयाणं णेरइयाणं चउद्दस सागरोवमाइं ठिई पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाइं ठिई पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चउद्दस पलिओवमाई ठिई पण्णत्ता। लंतए कप्पे देवाणं उक्कोसेणं चउद्दस सागरोवमाई ठिई पण्णत्ता। महासुक्के कप्पे देवाणं जहण्णेणं चउद्दस सागरोवमाई ठिई पण्णत्ता। जे देवा सिरिकंतं सिरिमहियं सिरिसोमणसं लंतयं काविट्ठ महिंदं महिंदकंतं महिंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं चउद्दस सागरोवमाइं ठिई पण्णत्ता। ते णं देवा चउहसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा णीससंति वा तेसिणं देवाणं चउद्दसेहिं वाससहस्सेहिं आहारट्टे समुप्पजइ। संतेगइया भवसिद्धिया जीवा जे चउबसेहिं भवग्गहणेहिं सिन्झिस्संति बुझिस्सति जाव सव्वदुक्खाणमंतं करिस्संति ॥ १४ ॥ - कठिन शब्दार्थ - भूयग्गामा - भूतग्राम-जीवों के समूह, चउद्दस पुव्वा - चौदह पूर्व, अग्गेणिय - अग्रायणीय, अत्थिणत्थिप्पवायं - अस्तिनास्ति प्रवाद, आयप्पवायपुव्वं - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004182
Book TitleSamvayang Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages458
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy