SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ समवाय १३ ६१ तेरहवां समवाय तेरस किरिया ठाणा पण्णत्ता तंजहा - अट्ठादंडे, अणट्ठादंडे, हिंसादंडे, अकम्हादंडे दिट्टिविपरियासियादंडे, मुसावायवत्तिए, अदिण्णादाणवत्तिए, अज्झथिए, माणवत्तिए, मित्तदोसवत्तिए, मायावत्तिए, लोभवत्तिए, ईरियावहिए णामं तेरसमे । सोहम्मीसाणेसु कप्पेसु तेरस विमाण पत्थडा पण्णत्ता। सोहम्मवडिंसगे णं विमाणे अद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं पण्णत्ते। एवं ईसाणवडिंसगे वि। जलयर पंचिंदिय तिरिक्खजोणियाणं अद्धतेरसजाइकुल कोडी जोणी पमुहसयसहस्साइं पण्णत्ता। पाणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्ता। गब्भवक्कंतियपंचिंदिय तिरिक्ख जोणियाणं तेरसविहे पओगे पण्णत्ते तंजहा - सच्चमणपओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओर्गे सच्चामोसवइपओगे असच्चामोसवइपओगे ओरालियसरीरकायपओगे ओरालियमीससरीरकायपओये वेउव्वियसरीरकायपओगे वेउव्वियमीससरीरकायपओगे कम्मसरीरकायपओगे । सूरमंडलं जोयणेणं तेरसेहिं एगसद्विभाएहिं जोयणस्स ऊणं पण्णत्तं । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं तेरस पलिओवमाइं ठिई पण्णत्ता। पंचमीए पुढवीए अत्थेगइयाणं णेरइयाणं तेरस सागरोवमाइं ठिई पण्णत्ता। असुरकुमाराणं देवाणं अत्यंगइयाणं तेरस पलिओवमाइं ठिई पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं तेरस पलिओवमाई ठिई पण्णत्ता। लंतग कप्पे अत्थेगइयाणं देवाणं तेरस सागरोवमाई ठिई पण्णत्ता। जे देवा वजं सुवज्ज वज्जावत्तं वज्जप्पभं वज्जकंतं वज्जवण्णं वज्जलेसं वज्जरूवं वज्जसिंगं वज्जसिटुं वज्जकूडं वज्जुत्तरवडिंसगं वरं वइरावत्तं वइरप्पभं वइरकंतं वइरवण्णं वइरलेसं वइररूवं वइरसिंगं वइरसिटुं वइरकूडं वइरुत्तरवडिंसगं लोगं लोगावत्तं लोगप्पभं लोगकंतं लोगवण्णं लोगलेसं लोगरूवं लोगसिंगं लोगसिटुं लोगकूडं लोगुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं तेरस सागरोवमाइं ठिई पण्णत्ता। ते णं देवा तेरसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा णीससंति . वा। तेसिणं देवाणं तेरसेहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004182
Book TitleSamvayang Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages458
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy