SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ द्वितीय वक्षस्कार - केवल्य : संघ-स्थापना ७६ से पडिबंधे चउव्विहे भवइ, तंजहा - दव्वओ, खित्तओ, कालओ, भावओ। दव्वओ इह खलु माया मे, पिया मे, भाया मे, भगिणी मे जाव संगंथसंथुया मे, हिरण्णं मे, सुवण्णं मे, जाव उवगरणं मे, अहवा समासओ सच्चित्ते वा अचित्ते वा, मीसए वा, दव्वजाए, सेवं तस्स ण भवइ। खित्तओ-गामे वा, णयरे वा, अरण्णे वा, खेत्ते वा, खले वा, गेहे वा, अंगणे वा, एवं तस्स ण भवइ। कालओ-थोवे वा, लवे वा, मुहत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, उऊए वा, अयणे वा, संवच्छरे वा, अण्णयरे वा दीहकालपडिबंधे, एवं तस्स ण भवइ। भावओ-कोहे वा जाव लोहे वा, भए वा, हासे वा, एवं तस्स ण भवइ। से णं भगवं वासावासवज्जं हेमंतगिम्हासु गामे एगराइए, णगरे पंचराइए, ववगयहाससोग-अरइ-भय-परित्तासे, णिम्ममे, णिरहंकारे, लहुभूए, अगंथे, वासीतच्छणे अदुट्टे, चंदणाणुलेवणे अरत्ते, लेटुंमि कंचणंमि य समे, इह लोए परलोए अ अपडिबद्धे, जीवियमरणे णिरवकंखे, संसारपारगामी, कम्मसंगणिग्घायणट्ठाए अन्भुट्टिए विहरइ। ___ तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कंते समाणे पुरिमतालस्स णयरस्स बहिया सगडमुहंसि उज्जाणंसि णिग्गोहवरपायवस्स अहे झाणंतरियाए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अणुत्तरेणं णाणेणं जाव चरित्तेणं, अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं, विहारेणं, भावणाए, खंतीए, गुत्तीए, मुत्तीए, तुट्ठीए, अज्जवेणं, मद्दवेणं, लाघवेणं, सुचरियसोवचियफलणिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणंते, अणुत्तरे, णिव्वाघाए, णिरावरणे, कसिणे, पडिपुण्णे केवलवरणाणदंसणे समुप्पण्णे, जिणे जाए केवली, सव्वण्णू, सव्वदरिसी, सणेरड्य-तिरिय-णरामरस्स लोगस्स पज्जवे जाणइ पासइ, तंजहा - आगई, गई, ठिई, उववायं, भुत्तं, कडं, पडिसेवियं, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy