SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ द्वितीय वक्षस्कार - भगवान् ऋषभ : गृहवास : श्रमण-दीक्षा तए णं उसभे अरहा कोसलिए वीसं पुव्व-सयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवटिं पुव्वसयसहस्साई महारायवास-मझे वसइ। तेवहिँ पुव्वसयसहस्साई महारायवासमझे वसमाणे लेहाइयाओ, गणियप्पहाणाओ, सउणरुयपज्जवसाणाओ बावत्तरि कलाओ चोसहिँ महिलागुणे सिप्पसयं च कम्माणं तिण्णिवि पयाहियाए उवदिसइ। उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता तेसीइं पुव्वसयसहस्साई महारायवास-मज्झे वसइ। वसित्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे चइत्ता हिरण्णं, चइत्ता सुवण्णं, चइत्ता कोसं, कोट्ठागारं, चइत्ता बलं, चइत्ता वाहणं, चइत्ता पुरं, चइत्ता अंतेउरं, चइत्ता विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंत-सारसावइज्जं विच्छड्डइत्ता, विगोवइत्ता दायं दाइयाणं परिभाएत्ता सुदंसणाए सीयाए सदेवमणुयासुराए परिसाए समणुगम॑माणमग्गे संखिय-चक्किय-णंगलिय-मुहमंगलिय-पूसमाणववद्धमाणग-आइक्खग-लंख-मंख-घंटियगणेहिं ताहिं इट्ठाहिं, कंताहिं, पियाहिं, मणुण्णाहिं, मणामाहिं, उरालाहिं, कल्लाणाहिं, सिवाहिं, धण्णाहिं, मंगल्लाहिं, सस्सिरियाहिं, हिययगमणिज्जाहिं, हिययपल्हायणिज्जाहिं, कण्णमणणिव्वुइकराहिं; अपुणरुत्ताहिं अट्ठसइयाहिं वगूहिं अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासी - जय जय णंदा! जय जय भद्दा! धम्मेणं अभीए परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ त्ति कटु अभिणंदंति य अभिथुणंति य। - तए णं उसभे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जाव (हियममालासहस्से हिं अभिणंदिजमाणे अभिणंदिजमाणे उण्णइजमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणे २, वयणमालासहस्से हिं अभिथुव्वमाणे अभिथुव्वमाणे, कंति-सोहग्गगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे, बहूणं नरनारिसहस्साणं दाहिणहत्थेणं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy