________________
पंचम वक्षस्कार - अभिषेक समारोह
३६५
तायत्तीसएहिं चरहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चत्तालीसाए आयरक्खदेवसाहस्सीहिं सद्धिं संपरिवुडे तेहिं साभाविएहिं वेउव्विएहि य वरकमलपइट्टाणेहिं सुरभिवरवारिपडिपुण्णेहिं चंदणकयचच्चाएहिं आविद्धकण्ठेगुणेहिं पउमुप्पलपिहाणेहिं करयलसुकुमालपरिग्गहिएहिं अट्ठसहस्सेणं सोवणियाणं कलसाणं जाव अट्ठसहस्सेणं भोमेजाणं जाव सव्वोदएहिं सव्वमट्टियाहिं सव्वतुवरेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्डीए जाव रवेणं महया २ तित्थयराभिसेएणं अभिसिंचइ, तए णं सामिस्स महया २
अभिसेयंसि वट्टमाणंसि इंदाइया देवा छत्तचामर-धूवकडुच्छुए-पुप्फगंध जाव हत्थगया हट्टतुट्ठ जाव वजसूलपाणी पुरओ चिटुंति पंजलिउडा इति, एवं विजयाणुसारेण जाव अप्पेगइया देवा आसियसंमजिओवलित्तसित्तसुइसम्मट्ठरत्थंतरावणवीहियं करेंति जाव गंधवट्टिभूयंति, अप्पेग० हिरण्णवासं वासिंति एवं सुवण्णरयण-वइर-आभरण-पत्तपुप्फफल - बीय-मल्ल-गंधवण्ण जाव चुण्णवासं वासंति, अप्पेगइया हिरण्णविहिं भाइंति एवं जाव चुण्णविहिं भाइंति, अप्पेगइया चउव्विहं वजं वाएंति, तंजहा-ततं १ विततं २ घणं ३ झुसिरं ४ अप्पेगइया चउन्विहं गेयं गायंति, तंजहा-उक्खित्तं १ पायत्तं २ मंदाइयं ३ रोइयावसाणं ४ अप्पेगइया चउव्विहं णटुं णच्वंति, तंजहा-अंचियं १ दुयं २ आरभडं ३ भसोलं ४ अप्पेगइया चउव्विहं अभिणयं अभिणएंति, तंजहा-दिलृतियं पडिस्सुइयं सामण्णोवणिवाइयं लोगमज्झावसाणियं, अप्पेगइया बत्तीसइविहं दिव्वं णदृविहिं उवदंसेंति, अप्पेगइया उप्पयणिवयं णिवयउप्पयं संकुचियपसारियं जाव भंतसंभंतणामं दिव्वं णट्टविहिं उवदंसंतीति,अप्पेगइया तंडवेंति अप्पेगइया लासेंति।
अप्पेगइया पीणेंति, एवं बुक्कारेंति अप्फोडेंति वगंति सीहणायं णदंति अप्पे० सव्वाई करेंति, अप्पे० हयहेसियं एवं हत्थिगुलुगुलाइयं रहघणघणाइयं अप्पे० तिण्णिवि, अप्पे० उच्छोलंति अप्पे० पच्छोलंति अप्पे० तिवई छिंदंति पायदद्दरयं करेंति भूमिचवेडे दलयंति अप्पे० महया २ सद्देणं रवेंति एवं संजोगावि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org