SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ चतुर्थ वक्षस्कार - यमक संज्ञक पर्वत द्वय २५७ किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया जमगसंठाणसंठिया सव्वकणगामया अच्छा साहा० पत्तेयं २ पउमवरवेइयापरिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्ता, ताओ णं पउमवरवेइयाओ दो गाउयाई उई उच्चत्तेणं पंच धणुसयाई विक्खम्भेणं, वेइयावणसण्डवण्णंओ भाणियव्यो। ____ तेसि णं जमगपव्वयाणं उप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा पण्णता, ते णं पासायवडेंसगा बावडिं जोयणाई अद्धजोयणं च उडे उच्चत्तेणं इक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं पासायवण्णओ भाणियव्वो, सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयारक्खदेवसाहस्सीणं सोलस भहासणसाहस्सीओ पण्णत्ताओ। से केणटेणं भंते! एवं वुच्चइ-जमगा पव्वया २? . गोयमा! जमगपव्वएसु णं तत्थ २ देसे २ तहिं २ बहवे खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु बहवे उप्पलाइं जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिड्डिया०, ते णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव भुंजमाणा विहरंति, से तेणट्टेणं गोयमा! एवं वुच्चइ-जमगपव्वया २ अदुत्तरं च णं सासए णामधेजे जाव जमगपव्वया २। _कहि णं भंते! जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ? गोयमा! जम्बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं अण्णंमि जंबुद्दीवे २ बारस जोयणसहस्साई ओगाहित्ता एत्थ णं जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ बारस जोयणसहस्साई आयामविक्खम्भेणं सत्ततीसं जोयणसहस्साई णव य अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं, पत्तेयं २ पायारपरिक्खित्ता, ते णं पागारा सत्ततीसं जोयणाई अद्धजोयणं च उडं उच्चत्तेणं मूले अद्धतेरसजोयणाई विक्खम्भेणं मझे छ सकोसाइं जोयणाई विक्खम्भेणं उवरिं तिण्णि सअद्धकोसाइं जोयणाई विक्खम्भेणं मूले विच्छिण्णा मज्झे संखित्ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy