________________
२५०
जम्बूद्वीप प्रज्ञप्ति सूत्र
२ महाविदेहे णामं वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिम जाव पुढे पच्चस्थिमिल्लाए कोडीए पञ्चथिमिल्लं जाव पुढे तेत्तीसं जोयणसहस्साई छच्च चुलसीए जोयणसए चत्तारि य एगूणवीसइभाए जोयणस्स विक्खंभेणंति। . - तस्स बाहा पुरथिमपच्चत्थिमेणं तेत्तीसं जोयणसहस्साई सत्त य सत्तसट्टे जोयणसए सत्त य एगूणवीसइभाए जोयणस्स आयामेणंति, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुहं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पञ्चथिमिल्लाए जाव पुट्ठा एगं जोयणसयसहस्सं आषामेति, तस्स धणुं उभओ पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावणं जोयणसहस्साई एणं च तेरसुत्तरं जोयणसयं सोलस य एगूणवीसइभागे जोयणस्स किंचि विसेसाहिए परिक्खेवेणंति। ____ महाविदेहे णं वासे चउविहे चउप्पडोयारे पण्णत्ते, तंजहा-पुव्वविदेहे १
अवरविदेहे २ देवकुरा ३ उत्तरकुरा ४। । . महाविदेहस्स णं भंते! वासस्स केरिसए आयारभावपडोयारे पण्णते?
गोयमा! बहुसमरमणिजे भूमिभागे पण्णत्ते जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव। ___महाविदेहे णं भंते! वासे मणुयाणं केरिसए आयारभावपडोयारे पण्णते? .. तेसि णं मणुयाणं छविहे संघयणे छविहे संठाणे पंचधणुसयाई उहं उच्चत्तेणं
जहण्णेणं अंतोमुहतं उक्कोसेणं पुष्वकोडी आउयं पालेंति, पालेत्ता अप्पेगइया णिरयगामी जाव अप्पेगइया सिझंति जाव अंतं करेंति।
से केणटेणं भंते! एवं वुच्चइ-महाविदेहे वासे २?
गोयमा! महाविदेहे णं वासे भरहेरवयहेमवयहेरण्णवयहरिवासरम्मगवासेहितो आयामविक्खम्भसंठाणपरिणाहणं विच्छिण्णसराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे य इत्थ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org