________________
२४२
जम्बूद्वीप प्रज्ञप्ति सूत्र
... हरिवर्ष क्षेत्र
(EC) कहि णं भंते! जंबुद्दीवे दीवे हरिवासे णामं वासे पण्णत्ते?
गोयमा! णिसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुहस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे २ हरिवासे णामं वासे पण्णत्ते एवं जाव पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुढे अट्ट जोयणसहस्साई चत्तारि य एंगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स विक्खंभेणं, तस्स बाहा पुरथिमपच्चत्थिमेणं तेरस जोयणसहस्साई तिण्णि य एगसट्टे जोयणसए छच्च एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्ठा तेवत्तरि जोयणसहस्साई णव य एगुत्तरे जोयणसए सत्तरस य एगुणवीसइभाए जोयणस्स अद्धभागं च आयामेणं, तस्स धणुं दाहिणेणं चउरासीई जोयणसहस्साई सोलस जोयणाइं चत्तारि एगूणवीसइभाए जोयणस्स परिक्खेवेणं।
हरिवासस्स णं भंते! वासस्स केरिसए आगारभावपडोयारे पण्णत्ते?
गोयमा! बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीहिं तणेहि य उवसोभिए एवं मणीणं तणाण य वण्णो गंधो फासो सद्दो भाणियव्वो, हरिवासे णं० तत्थ २ देसे २ तहिं २ बहवे खुड्डाखुड्डियाओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्वोत्ति।
कहि णं भंते! हरिवासे वासे वियडावई णामं वट्टवेयहपव्वए पण्णते?
गोयमा! हरीए महाणईए पच्चत्थिमेणं हरिकंताए महाणईए पुरत्थिमेणं हरिवासस्स २ बहुमज्झदेसभाए एत्थ णं वियडावई णामं वटवेयडपव्यए पण्णत्ते, एवं जो चेव सद्दावइस्स विक्खंभुच्चत्तुव्वेह-परिक्खेवसंठाणवण्णावासो य सो चेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org