SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पंचमा दसा - पंचम दशा चित्तसमाधि के दश स्थान सुयं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता? ___इमे खलु ते थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता। तंजहा - तेणं कालेणं तेणं समएणं वाणियगामे णयरे होत्था, एत्थं णयरवण्णओ भाणियव्वो। तस्स णं वाणियगामस्स णयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए दूइपलासए णामं चेइए होत्था, चेइय वण्णओ भाणियव्वो। जियसत्तू राया, तस्स धारणी णामं देवी, एवं सव्वं समोसरणं भाणियव्वं जाव पुढवीसिलापट्टए सामी समोसढे; परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया ॥१॥ __ अज्जो !(इ)ति समणे भगवं महावीरे समणा णिग्गंथा णिग्गंधीओ य आमंतित्ता एवं वयासी-"इह खलु अज्जो ! णिग्गंथाण वा णिग्गंथीण वा इरियासमियाणं. भासासमियाणं एसणासमियाणं आयाणभंडमत्तणिक्खेवणासमियाणं उच्चारपासवणखेलजल्लसिंघाण-पारिठावणियासमियाणं मणसमियाणं वयसमियाणं कायसमियाणं मणगुत्तीणं वयगुत्तीणं कायगुत्तीणं गुत्तिंदियाणं गुत्तबंभयारीणं आयट्ठीणं आयहियाणं आयजोईणं आयपरक्कमाणं पक्खियपोसहिएसु सुसमाहिपत्ताणं झियायमाणाणं इमाइं दस चित्तसमाहिठाणाइं असमुप्पण्णपुव्वाइं समुप्पज्जेजा। तंजहा धम्मचिंता वा से असमुप्पण्ण-पुव्वा समुप्पज्जेजा सव्वं धम्मं जाणित्तए॥२॥ सण्णिजाइसरणेणं सण्णिणा(णे )णं वा से असमुप्पण्णपुव्वे समुप्पज्जेजा (पुव्वभवे) अप्पणो पोराणियं जाइं सुमरित्तए॥३॥ सुमिणदसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेजा अहातच्चं सुमिणं पासित्तए॥४॥ देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा दिव्वं देविड्ढेि दिव्वं देवजुई दिव्वं देवाणुभावं पासित्तए॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004177
Book TitleTrini Ched Sutrani
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, agam_vyavahara, & agam_dashashrutaskandh
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy