________________
प्रतिक्रमण - तेतीस बोल का पाठ
७५
पण्णरसहिं परमाहम्मिएहिं, सोलसहिं गाहासोलसएहिं, सत्तरसविहे असंजमे, अट्ठारसविहे अबम्भे, एगूणवीसाए णायज्झयणेहिं, वीसाए असमाहिठाणेहिं, एगवीसाए सबलेहिं, बावीसाए परीसहेहिं, तेवीसाए सूयगडज्झयणेहिं, चोवीसाए देवेहिं, पणवीसाए भावणाहिं, छव्वीसाए दसाकप्पववहाराणं उद्देसण-कालेहिं, सत्तावीसाए अणगारगुणेहिं, अट्ठावीसाए आयारप्पकप्पेहि, एगूणतीसाए पावसुयप्पसंगेहि, तीसाए महामोहणीयठाणेहिं, एगतीसाए सिद्धाइगुणेहिं, बत्तीसाए जोगसंगहेहिं, तेत्तीसाए आसायणाहिं - १. अरहंताणं आसायणाए २ सिद्धाणं आसायणाए ३ आयरियाणं आसायणाए ४ उवज्झायाणं आसायणाए ५ साहूणं आसायणाए ६ साहुणीणं आसायणाए ७ सावयाणं आसायणाए ८ सावियाणं आसायणाए ९ देवाणं आसायणाए १० देवीणं आसायणाए ११ इहलोगस्स आसायणाए १२ परलोगस्स आसायणाए १३ केवलिपण्णत्तस्स धम्मस्स आसायणाए १४ सदेव-मणुयासुरस्स लोगस्स आसायणाए १५ सव्वपाण-भूयजीवसत्ताणं आसायणाए १६ कालस्स आसायणाए १७. सुयस्स आसायणाए १८ सुयदेवयाए आसायणाए १९ वायणायरियस्स आसायणाए २० जं वाइद्धं २१ वच्चामेलियं २२ हीणक्खरं २३ अच्चक्खरं २४ पयहीणं २५ विणयहीणं २६ जोगहीणं २७ घोसहीणं २८ सुझुदिण्णं २९ दुझुपडिच्छियं ३० अकाले कओ सज्झाओ ३१ काले न कओ सज्झाओ ३२ असज्झाइए सज्झाइयं ३३ सज्झाइए न सज्झाइयं। इन तेतीस बोल में जानने योग्य को नहीं जाने हों, छोड़ने योग्य को नहीं छोड़े हों और आदरने योग्य को नहीं आदरे हों, तो जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं।
कठिन शब्दार्थ - एगविहे - एक प्रकार के, असंजमे - असंयम से, दोहिं - दोनों, बंधणेहिं - बन्धनों से, राग बंधणेणं - राग के बन्धन से, दोस बंधणेणं - द्वेष के बन्धन से, तिहिं - तीनों, दंडेहिं - दण्डों से, मणदंडेणं - मन दण्ड से, वयदंडेणं - वचन दण्ड
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org