SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ २२६ २३० २३१ २३२ २४२ गुरुदोषवतः स्तोकमपि सच्चेष्टितं न १८६ तृतीयगुरुदेवादिपूजनलिङ्गभावना २२३ भवाभिष्वङ्ग-अनाभोगलक्षणं १८७ शक्त्यनुरूपप्रवृत्तिनियमः २२४ कर्तृभेदेनानुष्ठानभिन्नता १८८ यथाप्रवृत्तादिकरणत्रयस्वरूपम् २२४ विषादिपञ्चानुष्ठानानि १८८ बोधिसत्त्वलक्षणसमन्वयः चरमावर्तभाजः तुरीयानुष्ठांन प्रायः १९१ तथाभव्यत्वस्वरूपमीमांसा २२७ सहजमलासाभावे तदभावः १९१ योग्यता एव तथाभव्यत्वम् २२८ योग्यतान्तरेण बन्धाभावनिरूपणम् १९२ ग्रन्थिभेदे जायमानानन्दः २२९ कर्मबन्धयोग्यताया दर्शनभेदेन नामभेदः१९३ ग्रन्थिभेदानन्तरचिन्तनम् प्रत्यावर्त बन्धयोग्यताक्रमहास: १९३ तीर्थंकर-गणधर-मुण्डकेवलिसत्साधकस्य बन्धविभीषिकाऽभावः . १९४/भावनाबीजम् । सिद्धेरासन्नभावे चेतसि प्रमोदोद्भरः १९४ चिन्तावैचित्र् तथाभव्यत्वहेतुता अपुनर्बन्धकलक्षणानि १९५ तीर्थकरत्वादिभेदहेतौ मतान्तरम् २३३ मार्गपतितादिक्रमव्यवस्था १९६ ईश्वरतत्त्वे संज्ञाभेदः २३६ अपुनर्बन्धकावस्थायां योगपूर्वसेवा १९६ अनादिशुद्धतादिभेदकल्पनानिरर्थकता २३६ धर्मार्हजीवस्य तात्त्विकप्रकृतिः १९७ भवकारणस्य अविद्यादिसंज्ञाभेदः २३८ शान्तोदात्तभावः शुभभावहेतुः १९८ अनुमानस्य सामान्यविषयता २३८ शान्तोदात्तस्य भवबीजादिविषयोहः २०० विपश्चितामयुक्तो भेदकुचितिकाग्रहः २३९ प्रकृतिसंयोगवियोगाभ्यां संसारमुक्ती २०२ हस्तस्पर्शसमशास्त्रादतीन्द्रियार्थनिश्चयः २४२ ईश्वरकृतानुग्रहनिग्रहप्रतिक्षेपः २०२ दैवपुरुषकारयोस्तुल्यता मार्गानुसारिणः प्रकृतिवियोगविषय ऊहः२०३ तयोः परस्पराश्रयभावः भिन्नग्रन्थेर्भावतो योगः २०५ तयोः दुर्बलेतरभावः २४५ विषयात्मानुबन्धैस्त्रिधा शुद्धानुष्ठानम् २०७ तयोः बाध्यबाधकभावः २४६ त्रिधानुष्ठानफलानि २०९ दारुप्रतिमादृष्टान्तः २४७ तृतीयात्सानुबन्धदोषविगमः । २१० दानादौ भावभेदात्फलभेदः परलोकविधौ शास्त्रप्राधान्यम् २११ चरमावर्ते दैवस्य पुरुषकारबाध्यता २४८ धर्मेऽविधितोऽनर्थः . २११ भिन्नग्रन्थेरौचित्यानुसारितादि २४९ शास्त्रस्तवना २१२ भावो भावान्तरप्रवर्तकः शास्त्रानादरवतो गुणा उन्मादरूपाः - २१३ तत्रोपदेशस्यापि सार्थकता २५१ आत्मगुरुलिङ्गतः प्रत्ययत्रैविध्यम् . २१३ सदनुष्ठानस्य सुवर्णघटतुल्यता २५३ सिद्धेः सिद्ध्यन्तरानुबन्धिता , २१४ भित्रग्रन्थे: पल्योपमपृथक्त्वेन-देशविरति:२५३ आत्मादिप्रत्ययस्य सिद्धिदूततादि २१६ / देशविरतस्य लिंगानि । २५३ सद्योगभव्यस्य जनन्यौचित्यादि। २१७ तस्य मार्गानुसारित्वभावना २५४ योगधर्माधिकारिणामौचित्यारम्भादि २१८ देशविरतादारभ्याध्यात्मादियोगसम्प्रवर्तनम् २५४ तत्र शिखिष्टान्तः २१८ अध्यात्मयोगलक्षणम् २५५ विषयशुद्धानुष्ठानस्यापि संमतत्वम् २२० अध्यात्मयोगस्य फलम् २५५ सम्यग्दृष्टेर्लिङ्गानि शुश्रूषादीनि । २२९ भावनायोगस्य लक्षणं फलं च धर्मरागलिङ्गभावना २२२ ध्यानयोगस्य लक्षणं फलं च - 17 २४३ २४७ २५१ भास २५५ २५५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy