SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ताणि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं | भिक्खाए वा गिहत्थे वा, जे संति परिनिव्वुआ ||२८ तानि स्थानानि गच्छन्ति, शिक्षित्वा सैयमं तपः | भिक्षादा वा गृहस्था वा, ये सन्ति परिनिर्वृत्ताः ।।२८ ।। तेसिं सोच्चा सपुज्जाणं, संजयाणं वुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ।।२९।। तेषां श्रुत्वा सत्पूज्यानां, संयतानां वश्यवताम् । न सन्त्रस्यन्ति मरणान्ते, शीलवन्तो बहुश्रुताः ।।२९ ।। तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज्ज मेहावी, तहाभूएण अप्पणा ||३०।। तोलयित्वा विशेषमादाय, दयाधर्मस्य क्षान्त्या । विप्रसीदेत् मेधावी, तथाभूतेन आत्मना ||३०।। तओ काले अभिप्पए, सड्डी तालिंसमंतिए । विणइज्ज लोमहरिसं भेअं देहस्स कंखए ||३१|| ततः काले अभिप्रेते, श्रद्धी तादृशमन्तिके | विनयेत् रोमहर्ष, भेदं भेदस्य काक्षेत् ।।३१।। . ४७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy