SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स पूर्वमेवं न लभेत पश्चात्, एषोपमा शाश्वतवादिनाम् । विषीदति शिथिले आयुषि, कालोपनीते शरीरस्य भेदे ।।९।। खिप्पं न सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे । समेच्च लोगं समया महेसी, अप्पारंक्खी व चरऽप्पमत्तो ।।१०।। क्षिप्रं न शक्नोति विवेकमेतुं, - तस्मात् समुत्थाय प्रहाय कामान् । समेत्य लोकं समतया महर्षिः, आत्मरक्षीव चराप्रमत्तः ।।१०।। मुहं मुहं मोहगुणे जयंत, . अणेगरूवा समणं चरंतं । फासा फुसन्ती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ||११।। मुहुर्मुहुः मोहगुणान् जयन्तं, अनेकरूपाः श्रमणं चरन्तम् । स्पर्शाः स्पृशन्ति असमंजसं च, न तेषु भिक्षुर्मनसा प्रद्विष्यात् ।।११।। ३८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy