________________
चरेत् पदानि परिशङ्कमानः,
यत् किं चेत् पाशं इह मन्यमानः | लाभान्तरे जीवितं बृंहयित्वा,
पश्चात् परिज्ञाय मलापध्वंसि ।।७।। छंदं निरोहेण उवेइ मोक्खं,
आसे जहा सिक्खिअवम्मधारी । पुव्वाई वासाई चरऽपमत्तो,
तम्हा मुणी खिप्पमुवेइ मोक्खं ||८|| छन्दोनिरोधेन उपैति मोक्षं,
अश्वो यथा शिक्षितवर्मधारी। पूर्वाणि वर्षाणि चरेदप्रमत्तः,
तस्माद् मुनिः क्षिप्रमुपैति मोक्षम् ।।८।। स पुव्वमेवं न लभेज्ज पच्छा,.
एसोवमा सासयवाइआणं । विसीअइ सीढिले आउअम्मि,
कालोवणीए, सरीरस्स भए ।।९।।
३७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org