SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तेणे जहा संधिमुहे गहीए, . सकम्मुणा किच्चइ पावकारी । एवं पया पेच्च इहं च लोए, कडाण कम्माण न मुक्खु अत्थि ।।३।। स्तेनो यथा सन्धिमुखे गृहीतः, स्वकर्मणा कृत्यते पापकारी । एवं प्रजा प्रेत्य इह च लोके, कृतानां कर्मणां न मोक्षोऽस्ति ।।३।। संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेअकाले, __न बंधवा बंधवयं उविति ।।४।। संसारमापन्नः परस्य अर्थाय, साधारणं यञ्च करोति कर्म । कर्मणस्ते तस्य तु वेदकाले, - न बान्धवाः बान्धवतां उपयन्ति ।।४।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy