SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ || श्री प्रमादाप्रमादाध्ययन-४ असंखययं जीवियं मा पमायए, जरोवणीअस्स हु नत्थि ताणं । एवं विआणाहि जणे पमत्ते, किं नु विहिंसा अजया गहिंति ।।१।। असंस्कृतं जीवितं मा प्रमादीः, . जरोपनीतस्य हु नास्ति त्राणम् । एतं विजानीहि जनाः प्रमत्ताः, किं नु विहिंस्रा अयताः ग्रहीष्यन्ति ।।१।। जे पावकम्मेहि धणं मणूसा, समाययंति अमइं गहाय | पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविंति ।।२।। ये पापकर्मभिः धनं मनुष्याः, समाददते अमतिं गृहीत्वा । प्रहाय ते पाशप्रवृत्ताः नराः, वैरानुबद्धाः नरकं उपयान्ति ।।२।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy