SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ एकदा क्षत्रियो भवति, ततश्चण्डाल: बुक्कसः | ततः कीटः पतञश्च, ततः कुन्थुः पिपीलिका ||४|| एवमावट्टजोणीसु, पाणिणो कम्मकिविसा । न निविज्जति संसारे, सव्वद्वेसु व खत्तिआ ||५|| एवं आवर्तयोनिषु, प्राणिनः कर्मकिल्विषाः | न निर्विद्यन्ते संसारे, सर्वार्थेषु इव क्षत्रियाः ।।५।। कम्मसंगेहिं संमूढा, दुक्खिआ बहुवेअणा | अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ||६|| कर्मसंगैः संमूढाः दुःखिता बहुवेदनाः । अमानुषीषु योनिषु, विनिहन्यन्ते प्राणिनः ||६|| कम्माणं तु पहाणाए, आणुपुस्विं कयाई उ । जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ।।७।। कर्मणां तु प्रहाण्या, आनुपूर्व्या कदाचित्तु । जीवाः शुद्धिमानुप्राप्ताः, आददते मनुष्यताम् ।।७।। माणुस्सं विग्गहं लड़े, सुइ धम्मस्स दुल्लहा । जं सुच्चा पडिवज्जति, तवं खंतिमहिंसयं ||८|| २९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy