SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री चतुरंगीय अध्ययन - ३ चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुइ सद्धा, संजमम्मि अ वीरिअं ।।१।। चत्वारि परमाङ्गानि, दुर्लभानि इह जन्तोः । मानुषत्वं श्रुतिः श्रद्धा, संयमे च वीर्यम् ||१|| समावन्ना ण संसारे, नाणागुत्तासु जाइसु । कम्मा नाणाविहा कट्टु, पुढो विस्संभिआ पया ||२|| समापन्नाः खलु संसारे, नानागोत्रासु जातिषु । कर्माणि नानाविधानि कृत्वा पृथक् विश्वभृतः प्रजाः || २ || एगया देवलोएसु, नरएसु वि एगया । एगया आसुरं कायं, अहाकम्मेहिं गच्छइ ||३|| एकदा देवलोकेषु नरकेष्वपि एकदा । एकंदा आसुरं कायं यथाकर्मभिः गच्छति ।।३।। , एगया खत्तिओ होइ, तओ चंडाल बुक्कसो । तओ कीड पयंगो अ, तओ कुंथू पिवीलिआ ||४|| २८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy