________________
श्री चतुरंगीय अध्ययन - ३
चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुइ सद्धा, संजमम्मि अ वीरिअं ।।१।।
चत्वारि परमाङ्गानि, दुर्लभानि इह जन्तोः । मानुषत्वं श्रुतिः श्रद्धा, संयमे च वीर्यम् ||१||
समावन्ना ण संसारे, नाणागुत्तासु जाइसु । कम्मा नाणाविहा कट्टु, पुढो विस्संभिआ पया ||२||
समापन्नाः खलु संसारे, नानागोत्रासु जातिषु । कर्माणि नानाविधानि कृत्वा पृथक् विश्वभृतः प्रजाः || २ ||
एगया देवलोएसु, नरएसु वि एगया । एगया आसुरं कायं, अहाकम्मेहिं गच्छइ ||३||
एकदा देवलोकेषु नरकेष्वपि एकदा ।
एकंदा आसुरं कायं यथाकर्मभिः गच्छति ।।३।।
,
एगया खत्तिओ होइ, तओ चंडाल बुक्कसो । तओ कीड पयंगो अ, तओ कुंथू पिवीलिआ ||४||
२८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org