SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दुक्करं खलु भो ! निच्चं, अणगारस्स भिक्खुणो | सव्वं से जाइ होइ, नत्थि किंचि अजाइअं |२८|| दुष्करं खलु भो ! नित्यं, अनगारस्य भिक्षोः । सर्वं तस्य याचितं भवति, नास्ति किंचिद् अयाचितम् ।।२८ ।। गोअरग्गपविट्ठस्स, पाणी नो सुप्पसारए | सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ||२९|| गोचराग्रप्रविष्टस्य, पाणिः नो सुप्रसारकः | श्रेयान् अगारवासः इति, इति भिक्षुर्न चिन्तयेत् ।।२९ ।। परेसु घासमेसेज्जा, भोयणे परिनिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पेज्ज पंडिए ||३०|| परेषु ग्रासं एषयत्, भोजने परिनिष्ठिते । लब्धे पिण्डे अलब्धे वा, नानुतप्येत संयतः ।।३०।। अज्जेवाहं न लब्भामि, अवि लाभो सुवे सिआ | जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए ||३१||: अद्यवाहं न लभे, अपि लाभः श्वः स्यात् । य एवं प्रतिसमीक्षते; अलाभस्तं न तर्जयेत् ।।३१।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy