SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अक्कोसिज्ज परो भिक्खूं, न तेसिं पडिसंजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ।। २४ ।। आक्रोशेत् परो भिक्षु, न तस्मै प्रतिसंज्वलेत् । सदृशो भवति बालानां तस्माद् भिक्षुर्न संज्वलेत् ||२४|| , सोच्चा णं फरुसा भासा, दारुणा गामकंटया | तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ।।२५।। श्रुत्वा खलु परुषा भाषाः, दारुणा ग्रामकण्टकाः । तूष्णीकः उपेक्षेत, न ता मनसि कुर्यात् ||२५|| हओ न संजले भिक्खु, मणंपि न पओसए । तितिक्खं परमं नच्चा, भिक्खूधम्मं विचिंतए ||२६|| हतो न संज्वलेद् भिक्षुः, मनोऽपि न प्रदूषयेत् । तितिक्षां परमां ज्ञात्वा, भिक्षुधर्म विचिन्तयेत् ||२६|| समणं संजयं दंतं, हणेज्जा कोवि कत्थई । नत्थि जीवस्स नासेत्ति, एवं पेहेज्ज संजए ||२७|| श्रमणं संयतं दान्तं हन्यात् कोऽपि कुत्रचित् । नास्ति जीवस्य नाश इति एवं प्रेक्षेत संयतः ।। २७ ।। २२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy