________________
76 गंथच्चायो इंदिय-णिवारणे अंकुसो व हथिस्स ।
गयरस्स खाइया वि य, इंदियगुत्ती असंगतं ॥
77 एयं खु नाणिणो सारं, जंन हिसइ कंचरण ।
अहिंसासमयं चेव, एतावते वियारिणया ॥
78 सम्वे जीवा वि इच्छंति, जीविउ न मरिज्जिउं। .
तम्हा प्राणवहं घोरं, निग्गंथा वज्जयंति रथं ॥ 79 जह ते न पिनं दुक्खं, जाणिन एमेव सव्वजीवाणं ।
सव्वायरमुवउत्तो, प्रत्तोवम्मेण कुणसु दयं ॥
80 जीववहो अप्पवहो, जीवदया अप्पणो क्या होइ ।
ता सव्वजीवहिंसा, परिचत्ता अत्तकामेहिं ।।
81 तुमं सि नाम स चेव, जं हंतव्वं ति मनसि ।
तुमं सि नाम स चेव, जं प्रज्जावेयव्वं ति मनसि ॥
82 रागादोणमणुप्पामो, अहिंसकत्तं ति देसियं समए ।
तेसिं चे उप्पत्ती, हिंसेत्ति जिणेहि णिहिट्ठा ॥
28 ]
[ समणसुत्तं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org