________________
69. जितात्मनः [ ( जित) + ( श्रात्मनः ) | ( जि+जित) भूकृ- (आत्मन्)
6/1] प्रशान्तस्य (प्र-शम्+ प्रशान्त) भूकू 6 / 1 परमात्मा (परमात्मन् ) 1/1 समाहितः ( समाधानं समाहित) भूकृ 1 / 1 शीतोष्णसुखदुःखेषु [ (शीत) + (उष्ण) + (सुखदुःखेषु) ] [ (शीत) वि- (उष्ण) वि- (सुख) - (दु:ख ) 7/3] तथा (प्र) = एवं मानावमानयो: [ (मान) + ( प्रवमानयोः ) ] [ (मान) - ( प्रवमान) 7/2]
70. ज्ञानविज्ञानतृप्तात्मा
--
[ (ज्ञान) + (विज्ञान) + (तृप्त ) + ( आत्मा ) ] [ [ (ज्ञान) - (विज्ञान) - ( तृप् + तृप्त ) भूकृ ( म्रात्मन् ) 1/1] वि] कूटस्थो विजितेन्द्रियः [ ( कूटस्थ :) + (विजितेन्द्रिय:)] कूटस्थ (कुटस्थ ) 1 / 1 वि. विजितेन्द्रियः (वि- जितेन्द्रिय) 1 / 1 वि. युक्त इत्युच्यते [ ( युक्त:) + (इति) + (उच्यते ) ] युक्तः (युज् + युक्त) भूकं 1 / 1. इति (प्र) = प्रातिपादिकार्थद्योतक उच्यते (ब्रू) व कर्म 3 / 1 सक. योगी ( योगिन् ) 1/1 समलोष्टाश्मकाञ्चनः ( (सम) + (लोष्ट) + (प्रश्म) + ( काञ्चनः ) ] [[ (सम) वि- (लोष्ट ) - ( प्रश्मन् प्रश्म ) - ( काञ्चन) 1 /1] वि]
71. सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
-
[ ( सुहृद्) + (मित्र) + (अरि) + ( उदासीन) + ( मध्यस्थ ) + (द्वेष्य) + (बन्धुषु ) ] [ ( सुहृद् ) वि(मित्र) - ( अरि ) - ( उदासीन) वि- ( मध्यस्थ) वि- (द्विष् → द्वेष्य) विधि कृ - (बन्धु) 7/3] साधुध्वपि [ ( साधुषु) + (अपि) ] साधुषु (साधु) 7 / 3 वि. अपि ( अ ) = भी. च ( अ ) | = तथा पापेषु (पाप) 7 / 3 वि. समबुद्धिविशिष्यते [ (सम) + (बुद्धि:) + ( विशिष्यते ) ] [ (सम) वि(बुद्धि) 1 / 1] विशिष्यते (वि- शिष्) व कर्म 3 / 1 सक.
72. योगी ( योगिन् ) 1 / 1 युञ्जीत (युज्) विधि 3 / 1 सक सततमात्मानं रहसि [ ( सततम्) + ( श्रात्मानम्) + ( रहसि ) ] सवतम् ( प्र ) =
90 ]
गीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org