________________
I
(योगसंसिद्धः)] तत् (तत्) 2/1 स. स्वयम् (म)= अपने प्राप. योगसंमितः[ (योग)-(सम्-सिष्+संसिढ) भूकृ 1/1]. कालेनारमनि [(कालेन) + (प्रात्मनि)]कालेन (प्र)=समय पर. अात्मनि (मात्मन्)
7/1. विन्दति (विद्) व 3/1 सक. 49. अशावाल्लभते [(श्रद्धावान्) + (लभते)] श्रद्धावान् (श्रद्धावत्) 1/1
वि. लभते (लम्)व 3/1 सक. जानं तत्परः [(ज्ञानम्) + (तत्परः)] ज्ञानम् (ज्ञान)2/1. तत्परः। (तत्पर)1/1 वि. संयतेन्द्रियः [ (संयत) + (इन्द्रियः)] [ (सम्-यम्+संयत) भूक-(इन्द्रिय) 1/1] ज्ञानं लब्ध्वा [ (ज्ञानम्) + (लब्ध्वा )] ज्ञानम् (ज्ञान)2/1. लब्ध्वा (लम्) प्रकृ. परां शान्तिमचिरेणाधिगच्छति [(पराम्) + (शान्तिम्) +
स्त्री . (अचिरेण) + (अधिगच्छति)] पराम् (पर-परा) 2/1 वि. शान्तिम् (शान्ति) 2/1. अचिरेण (अ)= तुरन्त. अधिगच्छति (अधिगम्) व
3/| सक. 50 अज्ञश्चाश्रद्दधानश्च [(प्रज्ञः) - (च) + (प्रश्रद्दधानः) + (च)] अज्ञः
(अज्ञ) 1/1 वि. च (म)=ौर. प्रश्रद्दधानः (प्रश्रद्दधान) 1/1 वि. च (अ)=तथा. संशयात्मा (संशयात्मन्) 1/1 वि. विनश्यति (विनश्) व 3/1 अक. नायं लोकोऽस्ति [ (न) + (प्रयम्) + (लोकः) + (अस्ति) ] नहीं (अ)=न. अयम् (इदम्) 1/1 सवि. लोकः (लोक) 1/1. अस्ति (अस्) व 3/1 अक. न (अ)=नहीं. परो न [(परः) + (न)] पर (पर)1/1 वि. न (अ)=न. सुखं संशयात्मनः [(सुखम्) +(संशयात्मनः)] सुखम् (सुख) 1/1. संशयात्मनः (संशयात्मन्)] 6/1 वि.
!
1. तत्पर=उसमें संलग्न
82
]
गोता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org