SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४४. श्रीनेमिनाथस्तोत्रसङ्ग्रहः अम्बिकामूर्तिरम्यं वै, बहुकुण्डविराजितम् । देवैरपि सदा सेव्यं, वन्दे रैवतकाचलम् ॥७॥ अहो ! मे भाग्य-संपत्तिरहो ! मे पुण्यसञ्चयः । पश्यन्तु तज्जना भव्या, यज्जातं नेमिदर्शनम् ॥८॥ रस-द्विकाऽष्ट-सिध्यब्दे, चैत्रमासे सिते दले। . राकायां कर्मवाट्यां च, वन्दितो नेमिनायकः ॥९॥ विदुषो रामचन्द्रस्य विनेयेन हितेच्छुना । आनन्दवल्लभेनासौ, श्रीसङ्घन समं मुदा ॥१०॥ १०) गञ्जेजीममण्डननेमिनाथस्तुतिः गओजीममुखे सदा हितकरे चैत्यालये संस्थितं, सद्दण्डैः कलशैर्गवाक्षकटकैः संशोभितं सर्वदा । शङ्खाङ्केन युतं शिवासुतमहं वन्दे सदा पावनं, श्रीमन्तं जगदुत्तमं यदुपति श्रीनेमिनाथं जिनम् ॥१॥ [शार्दूल०] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy