SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ८. श्रीनेमिनाथस्तोत्रसङ्ग्रहः मदान्धमोहद्विपराग-दोषदन्ताभिघातेन निपीड्यमानम् । स्वामिन् ! मृगेन्द्रासनमाश्रितोऽपि, न त्रायसे किं निजसेवकं माम् ?।।१७।। स्वामिन् ! भवग्रामटिकानिवासी, मुहुर्मुहुर्वामकरग्रहेण । [घूर्णायितो] मोहमहीभृताऽहमितस्ततो मोचय मां कथञ्चित् ।।१८।। उल्लङ्घितो गोष्पदवद् भवाब्धिस्त्वया प्रभो ! तत्र तु मां पतन्तम् । अनुद्धरन् नाथ ! कथं मम त्वं, बन्धुस्ततो बोधवतां विधेहि ॥१९॥ बाल्याद् भवच्चित्रचरित्रचित्रां, मच्चित्तभत्तिं भगवन् ! समेत्य । तारुण्यवर्षासमयाप्तपूर्वं कन्दर्पजीमूतरसः प्रमाटि ॥२०॥ कुले समानेऽप्यहमग्रजोऽपि, वृक्षोऽभवं चम्पकपत्रकल्पः । जातोऽसि तत्पुष्पमिवानुजोऽपि, त्वं तु प्रभो ! विश्वशिरोवतंस ! ॥२१॥ श्रीश्रीपतिस्तव पदद्वयमुग्रकान्तिं, लब्ध्वा जगत्त्रयपते ! विमलावलोके । । सूरिः सुदर्शननिरस्तभवोद्भवारि: कृत्वा स्तवं प्रणमति स्म गताऽद्य भूतिः ॥२२॥ [वसन्ततिलका] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy