SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३०६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः चतुस्त्रिंशत् महातिशया एवोक्ताः । तथाहि - रयरोयसोयरहिओ देहो १ धवलाइमंस-रुहिराई २ । आहार-निहारा अदिस्सा ३ सुरहिणो सासा ४ ॥१॥ जम्माउ इमे चउरो, इक्कारस कम्मखयभवा इहि । खित्ते जोयणमित्ते तिजयजणो माइ बहुओ वि ५ ॥२॥ नियभासाए नर-तिरि-सुराण धम्मावबोहया वाणी ६ । पुव्वब्भवरोगा उवसमंति ७ न य हुंति वेराइं ८ ॥३॥ मब्भिक्ख ९ डमर १० दुम्मारि ११ ईइ १२ अइवुट्ठि १३ अणभिवुट्ठीओ। हुंति न १४ जियबहुतरणीपसरइ भामंडलुज्जोओ १५ ॥४॥ सुररइयागुणवीसा मणिमयसीहासणं सपयपीढं १६ । छत्तत्तय १७ इंदज्झय १८ सिय चामरा १९ धम्मचक्काई २० ॥५॥ सह जगगुरुणा गयणट्ठियाइं, पंचवि इमाई वियरंति । पाउब्भवइ असोउ २१ चिट्ठइ जत्थप्पहू तत्थ ॥६॥ चउमुहमुत्तिचउक्कं २२ मणि-कंचण-ताररइयसालतिगं २३ । नव कणयपंकयाइं २४ अहोमुहा कंटया २५ हुंति ॥७॥ निच्चमवट्ठियमत्ता पहुणो चिटुंति केस-रोम-नहा २६ । इंदियअत्था पंच वि २७ मणोरमा हुति छप्पि रिऊ २८ ॥८॥ गंधोदयस्स वुट्ठी २९ वुट्ठी कुसुमाण पंचवन्नाण ३० । दिति प्पयाहिणाउ सउणा ३१ पवणो वि अणुकूलो ३२ ॥९॥ पणमंति दुमा ३३ वजंति दुंदुहिओ गहीरघोसा सा उ ३४ । चउतीसाइसयाणं सव्व जिणिदाण होइ इमा ॥१०॥' इति [प्रवचनसारोद्धार-४४१-४५०] हे पञ्चत्रिंशद्बुद्धवचनातिशेषास्ताघ ! तत्र पञ्चत्रिंशताबुबैतैिः प्रसिद्धैबुद्धानां तीर्थङ्कराणां वचनातिशेषैः संस्कारवत्वाद्यैरस्ताद्य इवाऽस्ताधः अलब्धमध्यः परैरकलनीय इति यावत् महार्थ महाविषयगम्भीरवचनत्वात् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy