SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २७६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः घनरथनाम्नस्तीर्थङ्करस्य सुतो मेघरथनृपो भूत्वा पितुर्घनरथतीर्थङ्करस्य पार्श्वे प्राप्य चरणं-चारित्रं सञ्चित्योपार्ण्य तीर्थङ्कर-चक्रधरयोर्लक्ष्मीं ॥९॥ उत्पन्नः सर्वार्थसिद्धे विमाने, परमायुरुत्कृष्टायुः, तदनु हस्तिनागपुरे श्रीविश्वसेनराज्ञः प्रणयिन्याः, अचिरादेव्याः कुक्षौ - गर्भे ॥१०॥ चतुर्दशस्वप्नैः पिशुनितः सूचितः, मेषराशौ भरण्यां कृतानि पञ्चकल्याणानि येन स तथा भाद्रपदकृष्णसप्तमीनिशायां हे नाथ! त्वमवतीर्ण इति गाथात्रयार्थः ॥११॥ अथ भगवदवतारे यदभूत् तदाहु: अवयरिए तई पियरो समिच्च इंदेण सलहिया महिया । मायाऽऽसि गूढगब्भा गिहं च फुडबहुविहनिहाणं ॥१२॥ अवतीर्णे त्वयि माता-पितरौ समेत्याऽऽगत्य इन्द्रैः श्लाघितौं महितौ - पूजितौ । माता तदा गूढगर्भाऽलक्षितगर्भा आसीत् । च-पुनर्गृहं स्फुटानिप्रकानि, बहुविधानि - नानाप्रकराणि, निधानानि यत्र तत् तथा आसीदित्यनेन योग इति गाथार्थः ॥ १२॥ अथ जन्मकल्याणकं भणन्ति तो जेकसिणतेरसिरत्तीए कणयवन्नो हरिणको । कासवगत्ते जाओ चालीसधणूसियसरीरो ॥१३॥ ततः ज्येष्ठमासस्य कृष्णत्रयोदशीरात्रौ कनकवर्णः हरिणाङ्कः काश्यपगोत्रे जातः त्वमित्यध्याहार्य चत्वारिंशद्धनुरुच्छ्रितशरीरः । इदं चोत्तरकालापेक्षया विशेषणमिति गाथार्थः ॥१३॥ अथ जन्मकाले यज्जातं तदाहु: अह झत्ति जगुज्जोए जाए चलियासणा करे महिमं । छप्पन्नदिसि कुमारीओ तदणु चउसंठि सुरवइणो ॥१४॥ अथ जन्मानन्तरं झटिति जगदुद्योते जाते चलिताऽऽसनाः षट्पञ्चाशत् दिक्कुमार्यः कुर्वन्ति जन्ममहिमानम् । तदनु चतुःषष्टिः सुरपतयो जन्ममहिमानं कुर्वन्ति । एतच्चाऽतिसंक्षिप्तमुक्तं अतः किञ्चिद्विव्रियते - गजदन्तपर्वताधो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy