SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २४० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः ४. श्रीमहावीरजिनस्तोत्रम् ॥ चलणंगुलिचालियकणयसेलं, डुल्लियमहल्लमहिगोलं । जस्सासि बाललीलाई पि थोसामि तं वीरं ॥१॥ [गाहा] कुंडगामम्मि पुरे, पाणयपुप्फुत्तराउ ओइन्नो। तं चरमतित्थनायग आसाढे सुद्धछट्ठए ॥२॥ चामीयरसमवन्नो, कन्नारासिम्मि पाविओ जंमं। सियतेरसी य चित्ते, तुमममरनरिंदनयचलण ॥३॥ मग्गसिरबहुलदसमीइ देववद्वेण तं विणिक्खंतो। । एगुच्चिय छड्डिय रायलच्छि विच्छडुमुद्दामं ॥४॥ वइसाहसेयदसमीइ, देव ! तं उज्जुवालियातीरे। पक्खहियसड्ढबारस्सवरिसंती केवली जाओ ॥५॥ कत्तिय अमावसाए बाहत्तरिवरिस जीविय जिणिंद।। नयरी अप्पावाए निव्वाणं पत्त तुमं नमो ॥६॥ इय चवणपभीई पनरस, पयत्थ पयडण थुइय संथुणिओ। वंच्छियपयं पयच्छउ वीरो सेसावि तित्थयरा ॥७॥ ५) श्रीसुपार्श्वनाथस्तवनम् ॥ भुवनमोहनरूपमनोहरं, हसितकाशविकासियशोभरम् । स्मरपराभवभङ्गमहेश्वरं, भज सुपार्श्वजिनं जगदीश्वरम् ॥१॥ [द्रुतविल०] नगर-खानपुराऽवनिमण्डनं, सबलमोहमहाबलखण्डनम् । पदतलानतनैकजनेश्वरं, भज सुपार्श्वजिनं जगदीश्वरम् ॥२॥ सकलभूतलभावविभासनं, निजकलादलिताऽखिलशासनम् । शिवनिवासविलासविकस्वरं, भज सुपार्श्वजिनं जगदीश्वरम् ॥३॥ गुणमणीगुणरोहणभूधरं, सुगतिगञ्जितवासवसिन्धुरम् । सरसशुद्धसुधामधुरस्वरं, भज सुपार्श्वजिनं जगदीश्वरम् ॥४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy