________________
२२२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः चूर्णीकर्तुं फणिपतिफणाव्याजतः सप्तदण्डान्, धत्ते चण्डान् स भवतु सतां भूतये पार्श्वनाथः ॥१२॥ [मन्दाक्रान्ता] सद्ध्यानानिलवृद्धदुस्तपतपोदावानलज्वालया, दुष्कर्मोघवनेऽमितान्तगहने दन्दह्यमाने सति । ब्रह्मद्वारविनिगता मणिगणस्फुर्जत्स्फुलिङ्गान्विता, श्रीवामेयफणा जयन्तु सततं धूमोग्रलेखा इव ॥१३।। [शार्दूलविक्रीडितम्] धत्ते सन्ततमुन्नति मलिनतापूरेण दूरे कृतो, . नित्यं जीवनदानदस्त्रिजगतां स्वामी न चाऽमी ततः। सेवां कर्तुमुपागता जलधराः सर्वे फणाव्याजतो, यत्पार्वं स शिवश्रियेऽस्तु भगवान् श्रीअश्वसेनाङ्गजः ॥१४॥ गम्भीरध्वनिबन्धुरः फणिमणिश्रेणीतडिद्डुम्बरज्योतिर्भासुरिताम्बरः शमरसप्राग्भारपूर्णान्तरः । प्राप्तानन्दविवेकिकेकिनिकर: श्यामाङ्गरोचिर्धरः, पार्योऽम्भोधरसोदरः स तनुतां शस्यश्रियः शङ्करः ॥१५॥ शुक्लध्यानकलाकलापमतुलं पीयूषयूषोज्वलं, पातुं यस्य समुद्यतस्य विधृतं चारित्रलक्ष्म्या किल । मेघाडम्बरमातपत्रमतुलं वेल्लत्फणामण्डलव्याजात् पार्श्वजिनः स वः शिवरमा देयादमेया रयात् ॥१६॥ क्षेत्रोपाधिजमुख्यदुस्सहमहादुःखोर्मिसंवर्मितान्, मग्नान् सप्त सुसन्ततान्धतमसश्वभ्रान्धकूपेष्वमून् । उद्धर्तुं युगपत् समस्तभविनः सप्तापि रज्जूपमा, रेजुर्यस्य फणाः पराणयतु मां वामाङ्गभूर्मङ्गलम् ॥१७॥ सद्ध्यानप्रथमानवायुपटलैरत्यर्थमुद्वेलितान्, कारुण्याम्बुनिधेः सदा निरवधेः क्षीरोज्ज्वल ! त्वं दधेः । कल्लोला इव रेजिरे बहिरिता देहांशुभिः श्यामला, एते यस्य फणाः पृणातु स नृणां श्रीपार्श्वदेवः शिवम् ।।१८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org