SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अशमना-शऽम ! नाशमना ! जिनोत्तम ! स - तामस-तामस-तातशम् । परमऽहार-महार-महार्यऽयाध्वगतरो - गतरोग-तरो व्यधाः ||२६|| प्रबलभावमलिम्लुचसञ्चयं, जिन ! वधान वधाऽनवधान ! मे । निधिरमामपि मय्यवृषांजगत्, सुनवधा नवधा नवधाम ! मा ||२७|| सपदि स त्वमपास्य मम प्रभो !, परमतार - मता - ऽरमतामिह । शमरसे जिन ! यस्य मनो मुनीश्वर ! मताऽरमताऽरमऽतामसः ! ॥२८॥ कृतीन ! पापोनमते ! नयस्व नः साध्वाऽऽनतं ध्यानतपोनराऽवन । वर्याऽऽननेशानभिमानतर्जनः २, कृपामयः साततराववेभितः ४ ॥२९॥ [उप०] भविकजनहृदन्तः प्राज्य मुक्त्वार्युदन्त, प्रहतमिति वदन्तस्तेत्रिलोकीभदन्त । गुणपटलमिदन्तदेहिनो व्यापदन्त, > क्षमभृशमनुदन्तस्त्वं तमः कुन्ददन्त ! ||३०|| [मालिनी ] सुमह-समु-हरिद्रः सुन्दराऽऽस्योदरास्योनितवनितवरेण्योदर्कधामार्कधामा । मम शममऽशसन्नऽत्राऽममोक्षाममोक्षा, सिक- रसिक-रजोऽरिध्वंसने तासनेता ||३१|| देवेन्द्रवन्दित ! शिवासुत ! यः सुविद्यानन्दं भवन्तमिति नौति सुधर्मघोषम् । हर्षादखण्डगुणकैरवखण्डबोध सोमप्रभं स लभते भविको भवान्तम् ||३२|| [ वसन्ततिलका ] ३. ‘०शाऽनयहा नवासनः ' - ने. । ४. ' ० तराऽवनेयवान्' - ने. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy