SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १७६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः सामवन्नु मेह जिह, तउ रेहइ पहुदेहो । पुण्णधण्णकारण जगहं, अमियदाण गुरुपहो ॥१७॥ धन्ना तेहिं नयणुल्लडां, जीहा तेहिं सुकयत्थ । जे तउ पस्सहिं रुव तिह ब्रुवहि जेतउ गुणसत्थ ॥१८॥ समसंस्कृताष्टभाषावृत्तम् - नंद महोदयफलदक १ मंदरधीरिमधर २, शमपेशलकलकुशलकोश ३ जगति जनहितधुर ४ । सुरनायकनतचलननलिन ५ करुणातरुणीप्रिय ६, . विकलकेवलि ! हेलिकेलि ! ७ कुलविमल ! कलालय ! ८ ॥१९॥ पृथगष्टभाषावृत्तम् - श्रयोवल्लिवनीघनाघन १ महामोहेभकण्ठीरव २, पज्जेहिं सुकएहिं दुल्लह ! ३ भवं पत्तो मए अम्महे ४ । शंशालाशयभीलुआह ५ सततं तिज्जाहि मज्जु ततो ६, निष्फीते निचपातपंकचयुके ७ वासं तुह नेमिअ ! ८ ॥२०॥ [शार्दूल०] इत्थं ये तव संस्तवस्रजमिमां स्पष्टाष्टभाषासुमां, श्रीनेमे ! गुणगुम्फितां विदधति स्वकण्ठपीठेऽसमां । जातश्रीविजयादि-दिन्नगुरवः स्वीकुर्वते निस्तुषं, ते प्राज्ञा घनभावनर्द्धमनसः स्वश्रेयसः श्रीसुखं ।।२१।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy