SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ४६) अष्टभाषानिबद्धं श्रीनेमिजिनस्तवनम् संस्कृतम् - परमभक्तिपरीतपुरन्दर !, स्तुतपदद्वय ! नेमिजिनेश्वर ! । जलदनीलरुचेस्तव संस्तवं, विरचयामि सुवासनया नवम् ॥ [द्रुत०] सुरगुरुप्रतिमोऽपि धिया नरस्तव गुणान् गदितुं क इहेश्वरः । चरमनीरनिधेर्लहरीगणं गणयितुं गणकोऽपि किमु क्षमः ।।२।। समसंस्कृतम् - करणकुंजरकेसरिदारुणं बहलमोहमहीरुहवारणं । चरणतामरसं नरसत्तमा महिमधाम नमंति न के तव ॥३॥ गुणमणिगणरोहणरोहणं कुसमयाऽसमरेणुसमीरणं । चिरमहं महयामि महादयारसमयं समयं तव देव ! हे ||४|| प्राकृतम् - जउकुलंबरसूरि[पहा]अरं, भवियलोअचओरसुहायरं । सुकयपायवनीरहरोवमं, जिण ! तुमं पणमामि अणोवमं ॥५॥ सयललद्धिजुओ सुमहावई सररिऊ सइसामि ! निसेविओ । हवसि देव ! हर व्व तुहं पुणो, भुअणनाह ! कयावि न भेरवो ॥६॥ शौरसेनी - नाध चिंदामणी दावथिं दिज्जदे, दावदह कप्परुक्खो वि कप्पिज्जदे । कामधेणू वि जिण ताव कामिज्जदे, जाव दुह पायपउमं न दीसिज्जदे ॥७॥ [मदनावतार] वदद दुरि दास दे सुकद परिपूरिदे, सदह दुहिदे तथा सा दसद सोहिदे । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy