________________
४४) संस्कृत-प्राकृत-शौरसेनीभाषात्रितयनिबद्धं
नेमिजिनस्तोत्रम् अमन्दभन्दोदयकंदसारं, संसारपारीणमरीणसारम् । इन्द्रावलीकैरववृन्द्रचन्द्रं, नेमि नमसामि चिरं वितन्द्रम् ॥१॥ [उपजाति] उत्तालकोलाहलकाहला वा, नन्दन्तु हे देव ! नरा भवन्तम् । कामं महाभावसमुद्धरा वा, नुवन्तु चित्तं भविनो विभिन्नम् ।।२।। विमलमङ्गलमण्डलमन्दिरं, निबिडडिम्बविडम्बसुडम्बरम् । चरणवारिरुहं रिणरीणते, परिरुणद्धि विरुद्धधियं मम ॥३।। [द्रुतवि०] कुसुमबाणकुलीरनिमीलिरे, विरहमोहपरं सहसा नरं ।.. परमनेमिपरायणधारणा, मम सहा न चिरं तव सङ्गमे ।।४।। चन्द्रचारुकिरणावलीवरच्छायदन्तकरसुन्दरोदय ! । नेमिकुञ्जर ! दुरन्तदारुणं किं न हंसि भव पंजरं मम ॥५॥ [रथोद्धता] काम केलिकलहच्छलाविले, मत्तमोहमरिमामहाभरे । देव ! देहि करुणा तरङ्गिणी, चारुचित्तमरुजन्तु मण्डले ॥६॥ तालीतमालदलकज्जलनीलभासं, निःसङ्गरङ्गगुणचित्तनिबद्धवासम् । . उद्दामधामधरमुद्धर धीरभावं, नेमिं नमामि भवसिन्धुसुसन्धिनावम् ।।७।। [वसन्ततिलका] आबद्धबन्धुरविलाससमिद्धसिद्धि, सम्बन्धबद्धविसबन्धु तमाभिसन्धिम् ।
१. 'निन्दन्तु' - पा. । २. 'संयमे' - पा. । ३. 'काल०' - पा. । ४. 'उद्दाममध्वरसुद्वर०' - को. । ५. 'नुवामि' - को. । ६. 'बन्ध' - को. । ७. 'विसबन्ध' - पा. । ८. '०भिसिद्धिम्' - पा. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org