SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नेमिनाथस्तवनम् • १५५ मङ्गलपादपसेचनजीवन !, सूदितसाधुजनानघजीवन ! । जीवनमण्डलपाल तु जय जय जीवनमण्डलपाल ॥३।। उपशमविनयविवेकनिकेतन, सुरपतिनतपद शङ्खसुकेतन । केतनसाधनधीर तु जय जय केतनसाधनधीर ॥४॥ स्वचरणभासितश्रीजिनशासन, भविकजनावलिहितकरशासन । शासनपरनरतार तु जय जय शासनपरनरतार ।।५।। सूरीपुरावनिवशाहृदि सारहारं, पुण्याम्बुना विहितकर्ममलापहारम् । पापाग्नितापितजगद्वनमेघधारं, देवं नवीमि मदचौरवधासिधारम् ॥६।। [वसन्ततिलका] काव्यम् : कुमतिलताततिपाटननेमि, नेमिं नौमि जिनेशं रे । पूरितसेवकमानसकामं, कामं प्रणत जिनेशं रे ॥७॥ सकलनरामरहितकरवाचं, वाचंयमनेतारं रे । भुवनत्रयतारणपरमोहं, मोहतिमिरसवितारं रे ॥८॥ भुवनवंशकर ! मन्मथशङ्कर !, शङ्कर ! शिवकर ! नेमे ! रे । विश्रुतशीलदयादमतपनय !, व्यपनय मरजननेमे रे ।।९।। निर्मितपुण्यपरायणजनशिव !, शिवकैरवसितभानो ! रे । नन्द चिरं जिन ! विनतनरामर !, मरकतसमतनुभानो ! रे ॥१०॥ श्रीमत्समुद्रविजयाङ्गजनेमिनाथं, वन्दे दयारसकुलीनसुसिन्धुनाथम् । वाणीविलासगुणरञ्जितभूमिनाथं, संसारसिन्धुवहनं जगदेकनाथम् ॥११॥ [वसन्ततिलका] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy