SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ २८) एकादशीस्तुतिः અજ્ઞાતકર્તૃક આ સ્તુતિ અર્થાત થોય એકાદશી પર્વતિથિની છે. સરળ સંસ્કૃત ભાષામાં કર્તાએ ભાવમાધુર્ય ભર્યું છે. ચારે ય પદ્ય 'एकादशी' थी २३ च्या छे. एकादशी यः किल मार्गशीर्षे, कल्याणकप्रौढतिथि दिदेश । कृष्णाय तृष्णाब्धिघटोद्भवाभः, कल्याणवृद्धि, स तनोतु नेमिः ॥१॥ [इन्द्र०] एकादशीवासरसन्निबद्धैः, कल्याणकैर्ये जगतीमरक्षन् । कल्याणसिद्धिं रचयन्तु ते नस्तीर्थंकराश्चित्तरसातिशुद्ध्या ॥२॥ एकादशीघस्रमहाप्रभावः, संवर्णितो यत्र विवेकरम्यः । तमागमं मोहतमोनिरासभास्वत्प्रकाशं विनयेन वन्दे ॥३॥ [उपजाति] एकादशीदिव्यतपस्समाधौ, या विघ्नजातं भविनां निहन्ति । शैवेयदेवाङ्ग्रिसरोजभृङ्गी, सा मेऽम्बिका रातु यशोभिवृद्धिम् ।।४।। [इन्द्र०] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy