________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||१२८||
दीप
अनुक्रम
[१२८]
श्रीगच्छाचारलघुवृत्ती
॥ ३८ ॥
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
-
मूलं ||१२८||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
46716
संवि० || 'संविग्ना' परमसंवेगरसलीना भीता-भयं प्राप्ता परिषत् - परिवारो यासां ताः भीतपरिषदः, यद्वा भीता| स्वरसङ्घाटिकया सह कलहादिकरणेन भयं गता परिषद् यासां तास्तथा, यद्वा भयमिहलोकभयं स्वगुरुगुरुगुरूणां गण| कुलजात्यादीनामपकीर्त्तिलक्षणं परलोकभयं महाव्रतदूपणलक्षणं परिषदि परिवारे यासां तास्तथा, उग्रः तीव्रो दण्डः प्रायश्चित्तादिरूपो यासां ता उग्रदण्डाश्च 'कारणे' अकर्त्तव्ये कृत इति, 'स्वाध्यायध्यानसंयुक्ताः' तत्र स्वाध्यायः| पञ्चधा-वाचना १ प्रच्छना परावर्त्तना ३ ऽनुप्रेक्षा ४ धर्म्मकथा ५ रूपः, ध्यानं च धर्मशुक्ललक्षणं, यद्वा ध्यानं चतुर्धा पिण्डस्थादि, यदुक्तम्- "झाणं चउविहं होइ तत्थ पिंडत्थयं १ पयत्थं च २ । रुवत्थं ३ रूवाइय ४ मेएसिमिमं तु वक्खाणं ॥ १ ॥ देहत्थं गयकम्मं चेदात्तं (जं दंतं) नाणिणं विऊ जत्थ । परम्मिस्सरियं अप्पं पिच्छइ तं होइ पिंडत्थं १ ॥२॥ ||मंतक्खराणि सारीरपडमपत्ते चिंतए जत्थ । जोगी गुरूवएसा पयत्थमिह बुच्चए तं तु । २ ॥ ३ ॥ जं पुण सपाडिहेरं ओसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय, शायद तं होइ रुवत्थं ३ ॥ ४ ॥ जं परमानंदमयं परमप्पाणं निरंजणं सिद्धं । झाएइ परमगुरुं रुबाईयं तमिह झाणं ४ ॥ ५ ॥” इति । तथा 'सङ्घहे' शिष्यादिसङ्ग्रहणे चकारादुपग्रहे च-निर्दोषवस्त्र पात्रादिसङ्ग्रह 'विशारदाः' कुशलास्ता गणिन्य इति ॥ १२८ ॥
| जत्थुत्तरपडिउत्तरवडिआ अज्जा उ साहुणा सद्धिं । पलवंति सुरुद्वावी गोयम ! किं तेण गच्छेण ? ॥ १२९ ॥ जत्थु॰ ॥ ‘यत्र’ गणे उत्तरं प्रत्युत्तरं वा ददाति, तत्रोत्तरं - एकवारं प्रत्युत्तरं पुनः पुनरिति, कलहेनाशुभरागेण वेति शेषः 'बडिआ'ति मुख्यभिक्षुणी वृद्धा वा जराग्रस्ता वा 'आर्या' अनार्यारूपा, तथा च यत्र मुख्या अन्या वा मुण्ड्यः
~79~
आर्याधि
कारः
गा. १२९
२०
२५
॥ ३८ ॥
२८