________________
आगम
(३०-व)
“गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------ मूलं ||१०९|| .................----- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार' मूलं एवं वानर्षिगणि विहिता वृत्ति:
प्रत
वृत्ती
सूत्राक ||१०९||
दीप अनुक्रम [१०९]
श्रीगच्छा- जत्थ य एगा समणी एगो समणो य जंपए सोम!। नियबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं ॥१९॥ |श्रमण्या चारलघु- 3. जत्थ य०॥ यत्र चोत्सर्गेणैकाकिनी श्रमणी-मुण्डी एकाकिना निजबन्धुनाऽपि साई जल्पति, यद्वा एकाकी साधु-द
आलापबनिजभगिन्याऽपि सार्द्ध जल्पति हे सौम्य !-हे गौतम! तं गच्छं गच्छगुणहीनं जानीहि । यत एकाकिन्या साई जल्प-12
जेन जकामानेन बहुदोषोत्पत्तिर्भवति, कामवृत्तिमलिनत्वादिति । तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्तब-"संद
रमकारब॥ ३३॥
जनं गा. सणेण पीई १ पीईज रई २ रईउ वीसंभो ३ । वीसंभाओ पणओ ४ पणयावि अ भवइ पडिबंधो ५॥१॥" साध्वीना|
१०९-१० संदर्शनेन साधूनां प्रीतिरुत्पद्यते १, प्रीत्या चित्तसमाधानं २, ततो विश्रम्भो-विश्वासः ३, विश्वासात्प्रणया-स्नेहा ४,
२० तस्मात्प्रतिबन्धः ५॥१॥"जह जह करेसि नेहं तह तह नेहो अ बहुइ तुमंसि । तेण नडिओमि बलियं जं पुच्छसि | ४ दुबलतरोसि ॥१॥" हे सावि ! यथा यथा त्वं मम स्नेह संपादयसि तथा २ मम त्वयि स्नेहो वर्धते, तेन नेहेन दनटितोऽस्मि यत्त्वं पृच्छसि दुर्बलतरोऽसि ॥२॥ "इय संदसणसंभासणेण संदीविओ मयणवण्ही । बंभाई गुणरयणे
डहइ अणिच्छेवि पमयाओ ॥१॥" इति, स्त्रीणां रण्डाकुरण्डादीनां साध्वीनां मुण्डीवेषधारणीनां साधुसंयमनृप-18 |विषकन्यकानां च संदर्शनसंभाषणेन संदीपितो मदनवहिब्रह्मचयांदीन् गुणरलान् प्रमादात् अनिच्छतोऽपि साधो-| दादहतीति ॥ १०९॥
जत्थ जयारमयारं समणी जंपइ गिहस्थपचक्खं । पचक्खं संसारे अजा पक्खिवह अप्पाणं ॥११॥ . जथ०॥ यत्र यकारं जकारं वा मकारं च, तत्र यकारजकारे यथा-दुष्टस्तवयोनिर्येन त्वमुत्पना, याहि शठेन सार्च
CHCASSECRENCE
~69~