SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (३०-व) “गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) ------------ मूलं ||७४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-व], प्रकीर्णकसूत्र-[७] "गच्छाचार" मूलं एवं वानर्षिगणि विहिता वत्ति: प्रत सूत्रांक ||७४|| दीप अनुक्रम श्रीगच्छा- कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुद्गतेऽस्तमिते वा गृहीते कारणगृहीते उद्धरिते वा भक्कादिके विवेकः प्रायश्चित्तं, त्यजन् आलोच शुद्ध इत्यर्थः ५, नौनदीसन्तारसाबद्यस्वमादिषु कायोत्सर्गः प्रायश्चित्तं ४, पृथ्व्यादीनां संघट्टादी तपः प्रायश्चित्तं ६, यः नादिकारी षण्मासक्षमकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियत इति गच्छ! तपाकरणासमों वा ग्लानाऽसहबालवृद्धादिः तथाविधतपाश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वा भवति तस्य || गा. ७४ छेदः प्रायश्चित्तं, अहोरात्रपञ्चकदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः ७, आकुदृया पश्चेन्द्रियवधे दर्पण मैथुने 5उत्सनविहारे इत्यादी मूलं प्रायश्चित्तं, पुनर्वतारोपणमिति भावः, भिक्षोर्नवमदशमप्रायश्चित्तापत्तावपि मूलमेव दीयते ८,12/२० हस्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादी अनवस्थाप्याई प्रायश्चित्तं, यावदुत्कृष्टं तपो द्र *नाचीर्ण तावद् व्रतेषु न स्थाप्यते पश्चात्तु स्थाप्यत इति भावः, एतत्प्रायश्चित्तमुपाध्यायस्यैव दीयते ९, तीर्थकरादीनां बहुश आशातनाकारिणि नृपघातके नृपानमहिषीप्रतिसेवके स्वपरपक्षकषायविषयप्रदुष्टे स्त्यानार्डिनिद्रावति पाराश्चिकहप्रायश्चित्तं, स त्वव्यक्तलिङ्गधारी जिनकल्पिवत् क्षेत्राद्वहिः स्थाप्यते द्वादश वर्षाणि, यदि प्रभावनां करोति तदा शीघ्रमेव | प्रवेश्यते गच्छे शुद्धत्वात्, इदं च प्रायश्चित्तमाचार्यस्यैव दीयते १०, तत्रानवस्थाप्यस्तपःपाराश्चितकश्च प्रथमसंहनन-* चतुर्दशपूर्वधरे गती, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिता यावत्तीर्थ तावद्भविष्यन्तीति ॥ ७४ ॥ अथ जीवरक्षा-1 Rel ॥२३॥ दिद्वारेण गच्छस्वरूपमाह पुढविदगअगणिमारुअ वाउवणस्सइतसाण विविहाणं । मरणतेऽविन पीडा कीरइ मणसा तयं गच्छं ॥७॥! २८ ISCCUMCMCHAKAM [७४] ~ 49~
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy